梵语 编辑

其他书写系统 编辑

词源 编辑

源自दण्ड (daṇḍa) +‎ -अन (-ana)

发音 编辑

名词 编辑

दण्डन (dáṇḍanam

  1. 殴打
  2. 责骂
  3. 惩罚

变格 编辑

दण्डन (dáṇḍana)的阳性a-词干变格
单数 双数 复数
主格 दण्डनः
dáṇḍanaḥ
दण्डनौ
dáṇḍanau
दण्डनाः / दण्डनासः¹
dáṇḍanāḥ / dáṇḍanāsaḥ¹
呼格 दण्डन
dáṇḍana
दण्डनौ
dáṇḍanau
दण्डनाः / दण्डनासः¹
dáṇḍanāḥ / dáṇḍanāsaḥ¹
宾格 दण्डनम्
dáṇḍanam
दण्डनौ
dáṇḍanau
दण्डनान्
dáṇḍanān
工具格 दण्डनेन
dáṇḍanena
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनैः / दण्डनेभिः¹
dáṇḍanaiḥ / dáṇḍanebhiḥ¹
与格 दण्डनाय
dáṇḍanāya
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनेभ्यः
dáṇḍanebhyaḥ
夺格 दण्डनात्
dáṇḍanāt
दण्डनाभ्याम्
dáṇḍanābhyām
दण्डनेभ्यः
dáṇḍanebhyaḥ
属格 दण्डनस्य
dáṇḍanasya
दण्डनयोः
dáṇḍanayoḥ
दण्डनानाम्
dáṇḍanānām
方位格 दण्डने
dáṇḍane
दण्डनयोः
dáṇḍanayoḥ
दण्डनेषु
dáṇḍaneṣu
备注
  • ¹吠陀

派生语汇 编辑

  • 泰米尔语: தண்டனம் (taṇṭaṉam)
  • 泰卢固语: దండనము (daṇḍanamu), దండన (daṇḍana)