梵语 编辑

其他形式 编辑

词源 编辑

源自原始印度-雅利安語 *náwyas,源自原始印度-伊朗語 *náwyas,源自原始印歐語 *néwyos,源自*néwos

形容词 编辑

नव्य (návya)

变格 编辑

नव्य (návya)的陽性a-詞幹變格
單數 雙數 複數
主格 नव्यः
návyaḥ
नव्यौ
návyau
नव्याः / नव्यासः¹
návyāḥ / návyāsaḥ¹
呼格 नव्य
návya
नव्यौ
návyau
नव्याः / नव्यासः¹
návyāḥ / návyāsaḥ¹
賓格 नव्यम्
návyam
नव्यौ
návyau
नव्यान्
návyān
工具格 नव्येन
návyena
नव्याभ्याम्
návyābhyām
नव्यैः / नव्येभिः¹
návyaiḥ / návyebhiḥ¹
與格 नव्याय
návyāya
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
奪格 नव्यात्
návyāt
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
屬格 नव्यस्य
návyasya
नव्ययोः
návyayoḥ
नव्यानाम्
návyānām
方位格 नव्ये
návye
नव्ययोः
návyayoḥ
नव्येषु
návyeṣu
備注
  • ¹吠陀
नव्या (návyā)的陰性ā-詞幹變格
單數 雙數 複數
主格 नव्या
návyā
नव्ये
návye
नव्याः
návyāḥ
呼格 नव्ये
návye
नव्ये
návye
नव्याः
návyāḥ
賓格 नव्याम्
návyām
नव्ये
návye
नव्याः
návyāḥ
工具格 नव्यया / नव्या¹
návyayā / návyā¹
नव्याभ्याम्
návyābhyām
नव्याभिः
návyābhiḥ
與格 नव्यायै
návyāyai
नव्याभ्याम्
návyābhyām
नव्याभ्यः
návyābhyaḥ
奪格 नव्यायाः
návyāyāḥ
नव्याभ्याम्
návyābhyām
नव्याभ्यः
návyābhyaḥ
屬格 नव्यायाः
návyāyāḥ
नव्ययोः
návyayoḥ
नव्यानाम्
návyānām
方位格 नव्यायाम्
návyāyām
नव्ययोः
návyayoḥ
नव्यासु
návyāsu
備注
  • ¹吠陀
नव्य (návya)的中性a-詞幹變格
單數 雙數 複數
主格 नव्यम्
návyam
नव्ये
návye
नव्यानि / नव्या¹
návyāni / návyā¹
呼格 नव्य
návya
नव्ये
návye
नव्यानि / नव्या¹
návyāni / návyā¹
賓格 नव्यम्
návyam
नव्ये
návye
नव्यानि / नव्या¹
návyāni / návyā¹
工具格 नव्येन
návyena
नव्याभ्याम्
návyābhyām
नव्यैः / नव्येभिः¹
návyaiḥ / návyebhiḥ¹
與格 नव्याय
návyāya
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
奪格 नव्यात्
návyāt
नव्याभ्याम्
návyābhyām
नव्येभ्यः
návyebhyaḥ
屬格 नव्यस्य
návyasya
नव्ययोः
návyayoḥ
नव्यानाम्
návyānām
方位格 नव्ये
návye
नव्ययोः
návyayoḥ
नव्येषु
návyeṣu
備注
  • ¹吠陀

派生語彙 编辑