पूर्णिमा

印地語 编辑

詞源 编辑

借自梵語 पूर्णिमा (pūrṇimā)

發音 编辑

名詞 编辑

पूर्णिमा (pūrṇimāf

  1. 滿月(之夜)

變格 编辑

梵語 编辑

其他形式 编辑

詞源 编辑

源自 पूर्ण (pūrṇa, 滿) +‎ मा (, 月亮)

名詞 编辑

पूर्णिमा (pūrṇimāf

  1. 滿月(之夜/之日)

變格 编辑

पूर्णिमा (pūrṇimā)的陰性ā-詞幹變格
單數 雙數 複數
主格 पूर्णिमा
pūrṇimā
पूर्णिमे
pūrṇime
पूर्णिमाः
pūrṇimāḥ
呼格 पूर्णिमे
pūrṇime
पूर्णिमे
pūrṇime
पूर्णिमाः
pūrṇimāḥ
賓格 पूर्णिमाम्
pūrṇimām
पूर्णिमे
pūrṇime
पूर्णिमाः
pūrṇimāḥ
工具格 पूर्णिमया / पूर्णिमा¹
pūrṇimayā / pūrṇimā¹
पूर्णिमाभ्याम्
pūrṇimābhyām
पूर्णिमाभिः
pūrṇimābhiḥ
與格 पूर्णिमायै
pūrṇimāyai
पूर्णिमाभ्याम्
pūrṇimābhyām
पूर्णिमाभ्यः
pūrṇimābhyaḥ
奪格 पूर्णिमायाः
pūrṇimāyāḥ
पूर्णिमाभ्याम्
pūrṇimābhyām
पूर्णिमाभ्यः
pūrṇimābhyaḥ
屬格 पूर्णिमायाः
pūrṇimāyāḥ
पूर्णिमयोः
pūrṇimayoḥ
पूर्णिमानाम्
pūrṇimānām
方位格 पूर्णिमायाम्
pūrṇimāyām
पूर्णिमयोः
pūrṇimayoḥ
पूर्णिमासु
pūrṇimāsu
備注
  • ¹吠陀

派生語彙 编辑

(可能)

參考資料 编辑