印地語 编辑

 
印地語維基百科有一篇文章關於:
維基百科 hi

詞源 编辑

借自梵語 प्रकाश (prakāśa)

發音 编辑

名詞 编辑

प्रकाश (prakāśm (烏爾都語寫法 پرکاش)

  1. 近義詞: रौशनी (rauśnī)रोशनी (rośnī)ज्योति (jyoti)
  2. 日光陽光
    近義詞: धूप (dhūp)
  3. 外貌
  4. 披露闡明啟示
    • सभी विज्ञानों को डारविन के प्रकाश में दिशा बदलनी पड़ी
      sabhī vigyānõ ko ḍārvin ke prakāś mẽ diśā badalnī paṛī
      所有的科學都必須跟隨達爾文的揭示而改變方向
  5. 出版

變格 编辑

派生詞 编辑

形容詞 编辑

प्रकाश (prakāś) (無屈折,烏爾都語寫法 پرکاش)

  1. 明亮的,發光
  2. 清晰的 ,明顯
  3. 公共
  4. 知名

馬拉地語 编辑

 
馬拉地語維基百科有一篇文章關於:
維基百科 mr

詞源 编辑

借自梵語 प्रकाश (prakāśa)

名詞 编辑

प्रकाश (prakāśm

  1. 光澤光亮

參考資料 编辑

  • Berntsen, Maxine, “प्रकाश”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “प्रकाश”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵語 编辑

詞源 编辑

प्र- (pra-) +‎ काश (kāśa)

其他字體 编辑

名詞 编辑

प्रकाश (prakāśam

  1. 光澤光亮
  2. 名譽
  3. 的部分

變格 编辑

प्रकाश (prakāśa)的陽性a-詞幹變格
單數 雙數 複數
主格 प्रकाशः
prakāśaḥ
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
呼格 प्रकाश
prakāśa
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
賓格 प्रकाशम्
prakāśam
प्रकाशौ
prakāśau
प्रकाशान्
prakāśān
工具格 प्रकाशेन
prakāśena
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशैः / प्रकाशेभिः¹
prakāśaiḥ / prakāśebhiḥ¹
與格 प्रकाशाय
prakāśāya
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
奪格 प्रकाशात्
prakāśāt
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
屬格 प्रकाशस्य
prakāśasya
प्रकाशयोः
prakāśayoḥ
प्रकाशानाम्
prakāśānām
方位格 प्रकाशे
prakāśe
प्रकाशयोः
prakāśayoḥ
प्रकाशेषु
prakāśeṣu
備注
  • ¹吠陀

派生詞 编辑

參考資料 编辑