प्रकाश

印地语 编辑

 
印地语维基百科有一篇文章关于:
维基百科 hi

词源 编辑

借自梵语 प्रकाश (prakāśa)

发音 编辑

名词 编辑

प्रकाश (prakāśm (乌尔都语写法 پرکاش)

  1. 近义词: रौशनी (rauśnī)रोशनी (rośnī)ज्योति (jyoti)
  2. 日光阳光
    近义词: धूप (dhūp)
  3. 外貌
  4. 披露阐明启示
    • सभी विज्ञानों को डारविन के प्रकाश में दिशा बदलनी पड़ी
      sabhī vigyānõ ko ḍārvin ke prakāś mẽ diśā badalnī paṛī
      所有的科学都必须跟随达尔文的揭示而改变方向
  5. 出版

变格 编辑

派生词 编辑

形容词 编辑

प्रकाश (prakāś) (无屈折,乌尔都语写法 پرکاش)

  1. 明亮的,发光
  2. 清晰的 ,明显
  3. 公共
  4. 知名

马拉地语 编辑

 
马拉地语维基百科有一篇文章关于:
维基百科 mr

词源 编辑

借自梵语 प्रकाश (prakāśa)

名词 编辑

प्रकाश (prakāśm

  1. 光泽光亮

参考资料 编辑

  • Berntsen, Maxine, “प्रकाश”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “प्रकाश”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语 编辑

词源 编辑

प्र- (pra-) +‎ काश (kāśa)

其他字体 编辑

名词 编辑

प्रकाश (prakāśam

  1. 光泽光亮
  2. 名誉
  3. 的部分

变格 编辑

प्रकाश (prakāśa)的阳性a-词干变格
单数 双数 复数
主格 प्रकाशः
prakāśaḥ
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
呼格 प्रकाश
prakāśa
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
宾格 प्रकाशम्
prakāśam
प्रकाशौ
prakāśau
प्रकाशान्
prakāśān
工具格 प्रकाशेन
prakāśena
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशैः / प्रकाशेभिः¹
prakāśaiḥ / prakāśebhiḥ¹
与格 प्रकाशाय
prakāśāya
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
夺格 प्रकाशात्
prakāśāt
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
属格 प्रकाशस्य
prakāśasya
प्रकाशयोः
prakāśayoḥ
प्रकाशानाम्
prakāśānām
方位格 प्रकाशे
prakāśe
प्रकाशयोः
prakāśayoḥ
प्रकाशेषु
prakāśeṣu
备注
  • ¹吠陀

派生词 编辑

参考资料 编辑