印地語 编辑

詞源 编辑

古典借詞,源自梵語 प्रहार (prahāra)

發音 编辑

名詞 编辑

प्रहार (prahārm (烏爾都語寫法 پرہار)

  1. 襲擊攻擊
    近義詞: वार (vār)आक्रमण (ākramaṇ)हमला (hamlā)धावा (dhāvā)चढ़ाई (caṛhāī)
    सेना ने दुशमन पर कई प्रहार किये।
    senā ne duśman par kaī prahār kiye.
    軍隊對敵人實施了多場打擊

變格 编辑

派生詞彙 编辑

延伸閱讀 编辑

梵語 编辑

其他形式 编辑

名詞 编辑

प्रहार (prahāram

  1. 打擊攻擊

變格 编辑

प्रहार (prahāra)的陽性a-詞幹變格
單數 雙數 複數
主格 प्रहारः
prahāraḥ
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
呼格 प्रहार
prahāra
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
賓格 प्रहारम्
prahāram
प्रहारौ
prahārau
प्रहारान्
prahārān
工具格 प्रहारेण
prahāreṇa
प्रहाराभ्याम्
prahārābhyām
प्रहारैः / प्रहारेभिः¹
prahāraiḥ / prahārebhiḥ¹
與格 प्रहाराय
prahārāya
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
奪格 प्रहारात्
prahārāt
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
屬格 प्रहारस्य
prahārasya
प्रहारयोः
prahārayoḥ
प्रहाराणाम्
prahārāṇām
方位格 प्रहारे
prahāre
प्रहारयोः
prahārayoḥ
प्रहारेषु
prahāreṣu
備注
  • ¹吠陀