प्रहार

印地语 编辑

词源 编辑

古典借词,源自梵语 प्रहार (prahāra)

发音 编辑

名词 编辑

प्रहार (prahārm (乌尔都语写法 پرہار)

  1. 袭击攻击
    近义词: वार (vār)आक्रमण (ākramaṇ)हमला (hamlā)धावा (dhāvā)चढ़ाई (caṛhāī)
    सेना ने दुशमन पर कई प्रहार किये।
    senā ne duśman par kaī prahār kiye.
    军队对敌人实施了多场打击

变格 编辑

派生词汇 编辑

延伸阅读 编辑

梵语 编辑

其他形式 编辑

名词 编辑

प्रहार (prahāram

  1. 打击攻击

变格 编辑

प्रहार (prahāra)的阳性a-词干变格
单数 双数 复数
主格 प्रहारः
prahāraḥ
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
呼格 प्रहार
prahāra
प्रहारौ
prahārau
प्रहाराः / प्रहारासः¹
prahārāḥ / prahārāsaḥ¹
宾格 प्रहारम्
prahāram
प्रहारौ
prahārau
प्रहारान्
prahārān
工具格 प्रहारेण
prahāreṇa
प्रहाराभ्याम्
prahārābhyām
प्रहारैः / प्रहारेभिः¹
prahāraiḥ / prahārebhiḥ¹
与格 प्रहाराय
prahārāya
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
夺格 प्रहारात्
prahārāt
प्रहाराभ्याम्
prahārābhyām
प्रहारेभ्यः
prahārebhyaḥ
属格 प्रहारस्य
prahārasya
प्रहारयोः
prahārayoḥ
प्रहाराणाम्
prahārāṇām
方位格 प्रहारे
prahāre
प्रहारयोः
prahārayoḥ
प्रहारेषु
prahāreṣu
备注
  • ¹吠陀