梵语 编辑

其他書寫系統 编辑

词源 编辑

源自早期的 *bhadlá,源自更早的 भद्र (bhadrá, 吉祥的)[1][2]

发音 编辑

形容词 编辑

भल्ल (bhalla)

  1. 吉祥

变格 编辑

भल्ल (bhalla)的陽性a-詞幹變格
單數 雙數 複數
主格 भल्लः
bhallaḥ
भल्लौ
bhallau
भल्लाः / भल्लासः¹
bhallāḥ / bhallāsaḥ¹
呼格 भल्ल
bhalla
भल्लौ
bhallau
भल्लाः / भल्लासः¹
bhallāḥ / bhallāsaḥ¹
賓格 भल्लम्
bhallam
भल्लौ
bhallau
भल्लान्
bhallān
工具格 भल्लेन
bhallena
भल्लाभ्याम्
bhallābhyām
भल्लैः / भल्लेभिः¹
bhallaiḥ / bhallebhiḥ¹
與格 भल्लाय
bhallāya
भल्लाभ्याम्
bhallābhyām
भल्लेभ्यः
bhallebhyaḥ
奪格 भल्लात्
bhallāt
भल्लाभ्याम्
bhallābhyām
भल्लेभ्यः
bhallebhyaḥ
屬格 भल्लस्य
bhallasya
भल्लयोः
bhallayoḥ
भल्लानाम्
bhallānām
方位格 भल्ले
bhalle
भल्लयोः
bhallayoḥ
भल्लेषु
bhalleṣu
備注
  • ¹吠陀
भल्ला (bhallā)的陰性ā-詞幹變格
單數 雙數 複數
主格 भल्ला
bhallā
भल्ले
bhalle
भल्लाः
bhallāḥ
呼格 भल्ले
bhalle
भल्ले
bhalle
भल्लाः
bhallāḥ
賓格 भल्लाम्
bhallām
भल्ले
bhalle
भल्लाः
bhallāḥ
工具格 भल्लया / भल्ला¹
bhallayā / bhallā¹
भल्लाभ्याम्
bhallābhyām
भल्लाभिः
bhallābhiḥ
與格 भल्लायै
bhallāyai
भल्लाभ्याम्
bhallābhyām
भल्लाभ्यः
bhallābhyaḥ
奪格 भल्लायाः
bhallāyāḥ
भल्लाभ्याम्
bhallābhyām
भल्लाभ्यः
bhallābhyaḥ
屬格 भल्लायाः
bhallāyāḥ
भल्लयोः
bhallayoḥ
भल्लानाम्
bhallānām
方位格 भल्लायाम्
bhallāyām
भल्लयोः
bhallayoḥ
भल्लासु
bhallāsu
備注
  • ¹吠陀
भल्ल (bhalla)的中性a-詞幹變格
單數 雙數 複數
主格 भल्लम्
bhallam
भल्ले
bhalle
भल्लानि / भल्ला¹
bhallāni / bhallā¹
呼格 भल्ल
bhalla
भल्ले
bhalle
भल्लानि / भल्ला¹
bhallāni / bhallā¹
賓格 भल्लम्
bhallam
भल्ले
bhalle
भल्लानि / भल्ला¹
bhallāni / bhallā¹
工具格 भल्लेन
bhallena
भल्लाभ्याम्
bhallābhyām
भल्लैः / भल्लेभिः¹
bhallaiḥ / bhallebhiḥ¹
與格 भल्लाय
bhallāya
भल्लाभ्याम्
bhallābhyām
भल्लेभ्यः
bhallebhyaḥ
奪格 भल्लात्
bhallāt
भल्लाभ्याम्
bhallābhyām
भल्लेभ्यः
bhallebhyaḥ
屬格 भल्लस्य
bhallasya
भल्लयोः
bhallayoḥ
भल्लानाम्
bhallānām
方位格 भल्ले
bhalle
भल्लयोः
bhallayoḥ
भल्लेषु
bhalleṣu
備注
  • ¹吠陀

派生語彙 编辑

名词 编辑

भल्ल (bhallam

变格 编辑

भल्ल (bhalla)的陽性a-詞幹變格
單數 雙數 複數
主格 भल्लः
bhallaḥ
भल्लौ
bhallau
भल्लाः / भल्लासः¹
bhallāḥ / bhallāsaḥ¹
呼格 भल्ल
bhalla
भल्लौ
bhallau
भल्लाः / भल्लासः¹
bhallāḥ / bhallāsaḥ¹
賓格 भल्लम्
bhallam
भल्लौ
bhallau
भल्लान्
bhallān
工具格 भल्लेन
bhallena
भल्लाभ्याम्
bhallābhyām
भल्लैः / भल्लेभिः¹
bhallaiḥ / bhallebhiḥ¹
與格 भल्लाय
bhallāya
भल्लाभ्याम्
bhallābhyām
भल्लेभ्यः
bhallebhyaḥ
奪格 भल्लात्
bhallāt
भल्लाभ्याम्
bhallābhyām
भल्लेभ्यः
bhallebhyaḥ
屬格 भल्लस्य
bhallasya
भल्लयोः
bhallayoḥ
भल्लानाम्
bhallānām
方位格 भल्ले
bhalle
भल्लयोः
bhallayoḥ
भल्लेषु
bhalleṣu
備注
  • ¹吠陀

衍生词汇 编辑

参考资料 编辑

  1. Turner, Ralph Lilley (1969–1985), “bhalla”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社, 页535
  2. Chatterji, Suniti Kumar (1954) Bhartiya Aryabhasha Aur Hindi, Rajkamal Prakashan, 页73