梵语 编辑

其他書寫系統 编辑

词源 编辑

源自भल्ल (bhalla, ) + -क (-ka)

发音 编辑

名词 编辑

भल्लूक (bhallūkam

变格 编辑

भल्लूक (bhallūka)的陽性a-詞幹變格
單數 雙數 複數
主格 भल्लूकः
bhallūkaḥ
भल्लूकौ
bhallūkau
भल्लूकाः / भल्लूकासः¹
bhallūkāḥ / bhallūkāsaḥ¹
呼格 भल्लूक
bhallūka
भल्लूकौ
bhallūkau
भल्लूकाः / भल्लूकासः¹
bhallūkāḥ / bhallūkāsaḥ¹
賓格 भल्लूकम्
bhallūkam
भल्लूकौ
bhallūkau
भल्लूकान्
bhallūkān
工具格 भल्लूकेन
bhallūkena
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकैः / भल्लूकेभिः¹
bhallūkaiḥ / bhallūkebhiḥ¹
與格 भल्लूकाय
bhallūkāya
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकेभ्यः
bhallūkebhyaḥ
奪格 भल्लूकात्
bhallūkāt
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकेभ्यः
bhallūkebhyaḥ
屬格 भल्लूकस्य
bhallūkasya
भल्लूकयोः
bhallūkayoḥ
भल्लूकानाम्
bhallūkānām
方位格 भल्लूके
bhallūke
भल्लूकयोः
bhallūkayoḥ
भल्लूकेषु
bhallūkeṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 印地語: भालू (bhālū)
  • 尼泊爾語: भालू (bhālū)