梵语 编辑

其他形式 编辑

发音 编辑

名词 编辑

अटवि (aṭavif

  1. 可漫步的地方;森林

变格 编辑

अटवि (aṭavi)的阴性i-词干变格
单数 双数 复数
主格 अटविः
aṭaviḥ
अटवी
aṭavī
अटवयः
aṭavayaḥ
呼格 अटवे
aṭave
अटवी
aṭavī
अटवयः
aṭavayaḥ
宾格 अटविम्
aṭavim
अटवी
aṭavī
अटवीः
aṭavīḥ
工具格 अटव्या
aṭavyā
अटविभ्याम्
aṭavibhyām
अटविभिः
aṭavibhiḥ
与格 अटवये / अटव्ये¹ / अटव्यै²
aṭavaye / aṭavye¹ / aṭavyai²
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
夺格 अटवेः / अटव्याः²
aṭaveḥ / aṭavyāḥ²
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
属格 अटवेः / अटव्याः²
aṭaveḥ / aṭavyāḥ²
अटव्योः
aṭavyoḥ
अटवीनाम्
aṭavīnām
方位格 अटवौ / अटव्याम्²
aṭavau / aṭavyām²
अटव्योः
aṭavyoḥ
अटविषु
aṭaviṣu
备注
  • ¹较不常见
  • ²晚期梵语

参考资料 编辑