梵语 编辑

其他字体 编辑

名词 编辑

अश्वक (aśvakam

  1. 弃置主人不明的马[1]
  2. 一般[1]
  3. 小马[1][2]
  4. 劣马驽马[1][2]
    近义词: अवाजिन् (avājin)

变格 编辑

अश्वक (aśvaka)的阳性a-词干变格
单数 双数 复数
主格 अश्वकः
aśvakaḥ
अश्वकौ
aśvakau
अश्वकाः / अश्वकासः¹
aśvakāḥ / aśvakāsaḥ¹
呼格 अश्वक
aśvaka
अश्वकौ
aśvakau
अश्वकाः / अश्वकासः¹
aśvakāḥ / aśvakāsaḥ¹
宾格 अश्वकम्
aśvakam
अश्वकौ
aśvakau
अश्वकान्
aśvakān
工具格 अश्वकेन
aśvakena
अश्वकाभ्याम्
aśvakābhyām
अश्वकैः / अश्वकेभिः¹
aśvakaiḥ / aśvakebhiḥ¹
与格 अश्वकाय
aśvakāya
अश्वकाभ्याम्
aśvakābhyām
अश्वकेभ्यः
aśvakebhyaḥ
夺格 अश्वकात्
aśvakāt
अश्वकाभ्याम्
aśvakābhyām
अश्वकेभ्यः
aśvakebhyaḥ
属格 अश्वकस्य
aśvakasya
अश्वकयोः
aśvakayoḥ
अश्वकानाम्
aśvakānām
方位格 अश्वके
aśvake
अश्वकयोः
aśvakayoḥ
अश्वकेषु
aśvakeṣu
备注
  • ¹吠陀

形容词 编辑

अश्वक (aśvaka)

  1. 的,与马或骑乘有关的[1]

参考资料 编辑