印地语 编辑

词源 编辑

借自梵语 उलूक (ulūka)

发音 编辑

名词 编辑

उलूक (ulūkm (乌尔都语写法 الوک)

  1. (书面) 猫头鹰
    近义词: उल्लू (ullū)

变格 编辑

古古吉拉特语 编辑

词源 编辑

借自梵语 उलूक (ulūka)

名词 编辑

उलूक (ulūkam

  1. 傻子

巴利语 编辑

其他形式 编辑

名词 编辑

उलूक m

  1. ulūka (猫头鹰)天城文形式

变格 编辑

梵语 编辑

词源 编辑

可能源自拟声词;参见拉丁语 ulucusulula (猫头鹰)古希腊语 ὀλολύζω (ololúzō, 喊叫)

发音 编辑

名词 编辑

उलूक (úlūkam

  1. 猫头鹰

变格 编辑

उलूक (úlūka)的阳性a-词干变格
单数 双数 复数
主格 उलूकः
úlūkaḥ
उलूकौ
úlūkau
उलूकाः / उलूकासः¹
úlūkāḥ / úlūkāsaḥ¹
呼格 उलूक
úlūka
उलूकौ
úlūkau
उलूकाः / उलूकासः¹
úlūkāḥ / úlūkāsaḥ¹
宾格 उलूकम्
úlūkam
उलूकौ
úlūkau
उलूकान्
úlūkān
工具格 उलूकेन
úlūkena
उलूकाभ्याम्
úlūkābhyām
उलूकैः / उलूकेभिः¹
úlūkaiḥ / úlūkebhiḥ¹
与格 उलूकाय
úlūkāya
उलूकाभ्याम्
úlūkābhyām
उलूकेभ्यः
úlūkebhyaḥ
夺格 उलूकात्
úlūkāt
उलूकाभ्याम्
úlūkābhyām
उलूकेभ्यः
úlūkebhyaḥ
属格 उलूकस्य
úlūkasya
उलूकयोः
úlūkayoḥ
उलूकानाम्
úlūkānām
方位格 उलूके
úlūke
उलूकयोः
úlūkayoḥ
उलूकेषु
úlūkeṣu
备注
  • ¹吠陀

派生语汇 编辑

参考资料 编辑