एकत्रिंशत्

梵语 编辑

词源 编辑

(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

发音 编辑

数词 编辑

एकत्रिंशत् (ékatriṃśatf

  1. 三十一

变格 编辑

एकत्रिंशत् (ékatriṃśat)的阴性at-词干变格
单数 双数 复数
主格 एकत्रिंशन्
ékatriṃśan
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशन्तः
ékatriṃśantaḥ
呼格 एकत्रिंशन्
ékatriṃśan
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशन्तः
ékatriṃśantaḥ
宾格 एकत्रिंशन्तम्
ékatriṃśantam
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशतः
ékatriṃśataḥ
工具格 एकत्रिंशता
ékatriṃśatā
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भिः
ékatriṃśadbhiḥ
与格 एकत्रिंशते
ékatriṃśate
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
夺格 एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
属格 एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशताम्
ékatriṃśatām
方位格 एकत्रिंशति
ékatriṃśati
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशत्सु
ékatriṃśatsu

派生语汇 编辑

参考资料 编辑

  • Turner, Ralph Lilley (1969–1985), “ekatrimsat (2469)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社, 页119