尼瓦尔语 编辑

词源 编辑

源自梵语 एला (elā)

发音 编辑

名词 编辑

एला (elāf (尼瓦尔文拼写 𑐊𑐮𑐵)

  1. 小豆蔻

梵语 编辑

其他形式 编辑

其他书写系统 编辑

词源 编辑

借自原始达罗毗荼语 *ēla (小豆蔻)。亦对比泰米尔语 ஏலம் (ēlam)马拉雅拉姆语 ഏലം (ēlaṃ)泰卢固语 ఏల (ēla)

发音 编辑

名词 编辑

एला (elāf

  1. 小豆蔻

变格 编辑

एला 的阴性 ā-词干变格
主格单数 एला (elā)
属格单数 एलायाः (elāyāḥ)
单数 双数 复数
主格 एला (elā) एले (ele) एलाः (elāḥ)
呼格 एले (ele) एले (ele) एलाः (elāḥ)
宾格 एलाम् (elām) एले (ele) एलाः (elāḥ)
工具格 एलया (elayā) एलाभ्याम् (elābhyām) एलाभिः (elābhiḥ)
与格 एलायै (elāyai) एलाभ्याम् (elābhyām) एलाभ्यः (elābhyaḥ)
离格 एलायाः (elāyāḥ) एलाभ्याम् (elābhyām) एलाभ्यः (elābhyaḥ)
属格 एलायाः (elāyāḥ) एलयोः (elayoḥ) एलानाम् (elānām)
位格 एलायाम् (elāyām) एलयोः (elayoḥ) एलासु (elāsu)

派生语汇 编辑

参考资料 编辑