कर्पूर

印地语 编辑

词源 编辑

古典借词,源自梵语 कर्पूर (karpū́ra)

发音 编辑

名词 编辑

कर्पूर (karpūrm (乌尔都语写法 کَرْپُور)

  1. कपूर (kapūr, 樟脑)之同义词

变格 编辑

延伸阅读 编辑

梵语 编辑

其他书写系统 编辑

词源 编辑

可能源自南亚语系[1]也有可能借自原始马来语 *kapur,源自原始马来-波利尼西亚语 *qapuʀ,源自原始南岛语 *qapuʀ (石灰,钙)

发音 编辑

名词 编辑

कर्पूर (karpū́ram n

  1. 樟脑

变格 编辑

कर्पूर (karpū́ra)的阳性a-词干变格
单数 双数 复数
主格 कर्पूरः
karpū́raḥ
कर्पूरौ
karpū́rau
कर्पूराः / कर्पूरासः¹
karpū́rāḥ / karpū́rāsaḥ¹
呼格 कर्पूर
kárpūra
कर्पूरौ
kárpūrau
कर्पूराः / कर्पूरासः¹
kárpūrāḥ / kárpūrāsaḥ¹
宾格 कर्पूरम्
karpū́ram
कर्पूरौ
karpū́rau
कर्पूरान्
karpū́rān
工具格 कर्पूरेण
karpū́reṇa
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरैः / कर्पूरेभिः¹
karpū́raiḥ / karpū́rebhiḥ¹
与格 कर्पूराय
karpū́rāya
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
夺格 कर्पूरात्
karpū́rāt
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
属格 कर्पूरस्य
karpū́rasya
कर्पूरयोः
karpū́rayoḥ
कर्पूराणाम्
karpū́rāṇām
方位格 कर्पूरे
karpū́re
कर्पूरयोः
karpū́rayoḥ
कर्पूरेषु
karpū́reṣu
备注
  • ¹吠陀
कर्पूर (karpū́ra)的中性a-词干变格
单数 双数 复数
主格 कर्पूरम्
karpū́ram
कर्पूरे
karpū́re
कर्पूराणि / कर्पूरा¹
karpū́rāṇi / karpū́rā¹
呼格 कर्पूर
kárpūra
कर्पूरे
kárpūre
कर्पूराणि / कर्पूरा¹
kárpūrāṇi / kárpūrā¹
宾格 कर्पूरम्
karpū́ram
कर्पूरे
karpū́re
कर्पूराणि / कर्पूरा¹
karpū́rāṇi / karpū́rā¹
工具格 कर्पूरेण
karpū́reṇa
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरैः / कर्पूरेभिः¹
karpū́raiḥ / karpū́rebhiḥ¹
与格 कर्पूराय
karpū́rāya
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
夺格 कर्पूरात्
karpū́rāt
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
属格 कर्पूरस्य
karpū́rasya
कर्पूरयोः
karpū́rayoḥ
कर्पूराणाम्
karpū́rāṇām
方位格 कर्पूरे
karpū́re
कर्पूरयोः
karpū́rayoḥ
कर्पूरेषु
karpū́reṣu
备注
  • ¹吠陀

派生语汇 编辑

参考资料 编辑

  1. Turner, Ralph Lilley (1969–1985), “karpūˊra”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社

延伸阅读 编辑