印地语 编辑

词源 编辑

古典借词,源自梵语 खादन (khādana)खान (khān) and खाना (khānā)同源对似词

发音 编辑

名词 编辑

खादन (khādanm (罕用正式)

  1. 食物
    近义词: खाना (khānā)भोजन (bhojan)आश (āś)भक्षण (bhakṣaṇ)खान (khān)
  2. 牙齿
    近义词: दाँत (dā̃t)दंदान (dandān)दंत (dant)

变格 编辑

延伸阅读 编辑

  • Dāsa, Śyamāsundara, “खादन”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.

巴利语 编辑

其他形式 编辑

名词 编辑

खादन n

  1. khādana ()天城文形式

变格 编辑

梵语 编辑

其他书写系统 编辑

词源 编辑

源自词根 खाद् (khād, 吃,嚼) +‎ -अन (-ana)

发音 编辑

名词 编辑

खादन (khādanan

  1. 食物

变格 编辑

खादन (khādana)的中性a-词干变格
单数 双数 复数
主格 खादनम्
khādanam
खादने
khādane
खादनानि / खादना¹
khādanāni / khādanā¹
呼格 खादन
khādana
खादने
khādane
खादनानि / खादना¹
khādanāni / khādanā¹
宾格 खादनम्
khādanam
खादने
khādane
खादनानि / खादना¹
khādanāni / khādanā¹
工具格 खादनेन
khādanena
खादनाभ्याम्
khādanābhyām
खादनैः / खादनेभिः¹
khādanaiḥ / khādanebhiḥ¹
与格 खादनाय
khādanāya
खादनाभ्याम्
khādanābhyām
खादनेभ्यः
khādanebhyaḥ
夺格 खादनात्
khādanāt
खादनाभ्याम्
khādanābhyām
खादनेभ्यः
khādanebhyaḥ
属格 खादनस्य
khādanasya
खादनयोः
khādanayoḥ
खादनानाम्
khādanānām
方位格 खादने
khādane
खादनयोः
khādanayoḥ
खादनेषु
khādaneṣu
备注
  • ¹吠陀

派生语汇 编辑

  • 巴利语: khādana
  • 普拉克里特语: 𑀔𑀸𑀡 (khāṇa) (< 早期 *khāaṇa) (至此查阅更多衍生词汇)
  • 印地语: खादन (khādan) (学术化借词)

名词 编辑

खादन (khādanam

  1. 牙齿
    近义词: दन्त (danta)

变格 编辑

खादन (khādana)的阳性a-词干变格
单数 双数 复数
主格 खादनः
khādanaḥ
खादनौ
khādanau
खादनाः / खादनासः¹
khādanāḥ / khādanāsaḥ¹
呼格 खादन
khādana
खादनौ
khādanau
खादनाः / खादनासः¹
khādanāḥ / khādanāsaḥ¹
宾格 खादनम्
khādanam
खादनौ
khādanau
खादनान्
khādanān
工具格 खादनेन
khādanena
खादनाभ्याम्
khādanābhyām
खादनैः / खादनेभिः¹
khādanaiḥ / khādanebhiḥ¹
与格 खादनाय
khādanāya
खादनाभ्याम्
khādanābhyām
खादनेभ्यः
khādanebhyaḥ
夺格 खादनात्
khādanāt
खादनाभ्याम्
khādanābhyām
खादनेभ्यः
khādanebhyaḥ
属格 खादनस्य
khādanasya
खादनयोः
khādanayoḥ
खादनानाम्
khādanānām
方位格 खादने
khādane
खादनयोः
khādanayoḥ
खादनेषु
khādaneṣu
备注
  • ¹吠陀

延伸阅读 编辑