参见:चातक

梵语 编辑

其他形式 编辑

词源 编辑

源自चट (caṭa) +‎ -क (-ka, 做……者),第一部分可能是鸟叫声的拟声词。

发音 编辑

名词 编辑

चटक (caṭakam

  1. 麻雀
    近义词: गौरैया (gauraiyā)गुंजिश्क (guñjiśk)चिड़िया (ciṛiyā)

变格 编辑

चटक 的阳性 a-词干变格
主格单数 चटकः (caṭakaḥ)
属格单数 चटकस्य (caṭakasya)
单数 双数 复数
主格 चटकः (caṭakaḥ) चटकौ (caṭakau) चटकाः (caṭakāḥ)
呼格 चटक (caṭaka) चटकौ (caṭakau) चटकाः (caṭakāḥ)
宾格 चटकम् (caṭakam) चटकौ (caṭakau) चटकान् (caṭakān)
工具格 चटकेन (caṭakena) चटकाभ्याम् (caṭakābhyām) चटकैः (caṭakaiḥ)
与格 चटकाय (caṭakāya) चटकाभ्याम् (caṭakābhyām) चटकेभ्यः (caṭakebhyaḥ)
离格 चटकात् (caṭakāt) चटकाभ्याम् (caṭakābhyām) चटकेभ्यः (caṭakebhyaḥ)
属格 चटकस्य (caṭakasya) चटकयोः (caṭakayoḥ) चटकानाम् (caṭakānām)
位格 चटके (caṭake) चटकयोः (caṭakayoḥ) चटकेषु (caṭakeṣu)

派生语汇 编辑

参考资料 编辑

  • Turner, Ralph Lilley (1969–1985), “caṭaka”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社, 页248