参见:ज़

U+091C, ज
DEVANAGARI LETTER JA

[U+091B]
天城文
[U+091D]

跨语言 编辑

 
笔顺

发音 编辑

字母 编辑

(ja)

  1. 天城文的不送气浊硬腭塞音。

合写 编辑


梵语

词源1 编辑

形容词 编辑

(ja)

  1. 出生或起源、继承自,产生或导致自, 出生或产生在, 在……方面成长, 生活在
  2. (在副词或形容词之后) 出生或产生的
    अग्रज (ágra-ja)the first-born, an elder brother
    अवरज (ávara-já)of low birth, inferior, younger
    अवरज (éka-já)of low birth, inferior, younger, junior
    द्विज (dvi-já)twice-born
    निज (ni-já)innate, native
    पूर्वज (pū́rva-já)first-born, elder; born or produced before or formerly, former
    प्रथमज (prathamá-já)firstborn, a firstling
    सहज (sahá-já)born or produced together or at the same time as
    साकंज (sākaṃ-já)being born together or at the same time
  3. 准备自,制造自
  4. 属于,联系于,特有于
    अनूपज (anūpá-ja)growing near the water
    अन्नज (anna-ja)springing from or occasioned by food as the primitive substance
    शक्रज (śakrá-ja)Indra-born
    सार्थज (sā-rtha-ja)born or reared in a caravan, tame
变格 编辑
ज 的阳性 a-词干变格
主格单数 जः (jaḥ)
属格单数 जस्य (jasya)
单数 双数 复数
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
宾格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
与格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
离格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
属格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)
ज 的阴性 ā-词干变格
主格单数 जा ()
属格单数 जायाः (jāyāḥ)
单数 双数 复数
主格 जा () जे (je) जाः (jāḥ)
呼格 जे (je) जे (je) जाः (jāḥ)
宾格 जाम् (jām) जे (je) जाः (jāḥ)
工具格 जया (jayā) जाभ्याम् (jābhyām) जाभिः (jābhiḥ)
与格 जायै (jāyai) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
离格 जायाः (jāyāḥ) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
属格 जायाः (jāyāḥ) जयोः (jayoḥ) जानाम् (jānām)
位格 जायाम् (jāyām) जयोः (jayoḥ) जासु (jāsu)
ज 的中性 a-词干变格
主格单数 जम् (jam)
属格单数 जस्य (jasya)
单数 双数 复数
主格 जम् (jam) जे (je) जानि (jāni)
呼格 (ja) जे (je) जानि (jāni)
宾格 जम् (jam) जे (je) जानि (jāni)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
与格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
离格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
属格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)

名词 编辑

(ja) (m

  1. ……的儿子 (在复合词中)
  2. 父亲
  3. 出生
变格 编辑
ज 的阳性 a-词干变格
主格单数 जः (jaḥ)
属格单数 जस्य (jasya)
单数 双数 复数
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
宾格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
与格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
离格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
属格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)

词源2 编辑

形容词 编辑

(ja)

  1. 快速的, 迅捷的
  2. 获胜的
  3. 吃过了的
变格 编辑
ज 的阳性 a-词干变格
主格单数 जः (jaḥ)
属格单数 जस्य (jasya)
单数 双数 复数
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
宾格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
与格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
离格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
属格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)
ज 的阴性 ā-词干变格
主格单数 जा ()
属格单数 जायाः (jāyāḥ)
单数 双数 复数
主格 जा () जे (je) जाः (jāḥ)
呼格 जे (je) जे (je) जाः (jāḥ)
宾格 जाम् (jām) जे (je) जाः (jāḥ)
工具格 जया (jayā) जाभ्याम् (jābhyām) जाभिः (jābhiḥ)
与格 जायै (jāyai) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
离格 जायाः (jāyāḥ) जाभ्याम् (jābhyām) जाभ्यः (jābhyaḥ)
属格 जायाः (jāyāḥ) जयोः (jayoḥ) जानाम् (jānām)
位格 जायाम् (jāyām) जयोः (jayoḥ) जासु (jāsu)
ज 的中性 a-词干变格
主格单数 जम् (jam)
属格单数 जस्य (jasya)
单数 双数 复数
主格 जम् (jam) जे (je) जानि (jāni)
呼格 (ja) जे (je) जानि (jāni)
宾格 जम् (jam) जे (je) जानि (jāni)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
与格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
离格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
属格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)

名词 编辑

(ja) (m

  1. 速度
  2. 享乐
  3. 光亮, 光泽
  4. 毒物
  5. पिशाच (piśāca)(“魔王,恶鬼,魔鬼,小鬼,坏蛋或穷凶极恶的人
  6. 毗湿奴
  7. 湿婆
  8. 兄嫂或弟媳
变格 编辑
ज 的阳性 a-词干变格
主格单数 जः (jaḥ)
属格单数 जस्य (jasya)
单数 双数 复数
主格 जः (jaḥ) जौ (jau) जाः (jāḥ)
呼格 (ja) जौ (jau) जाः (jāḥ)
宾格 जम् (jam) जौ (jau) जान् (jān)
工具格 जेन (jena) जाभ्याम् (jābhyām) जैः (jaiḥ)
与格 जाय (jāya) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
离格 जात् (jāt) जाभ्याम् (jābhyām) जेभ्यः (jebhyaḥ)
属格 जस्य (jasya) जयोः (jayoḥ) जानाम् (jānām)
位格 जे (je) जयोः (jayoḥ) जेषु (jeṣu)