印地语 编辑

 
印地语维基百科有一篇文章关于:
维基百科 hi

发音 编辑

名词 编辑

धर्म (dharmm (乌尔都语写法 دھرم)

  1. 宗教,信仰
  2. 美德,公义;道德
  3. 责任

变格 编辑

梵语 编辑

其他的字体 编辑

语源 编辑

源自原始印度-雅利安语 *dʰármas,又源自原始印度-伊朗语 *dʰármas,又源自原始印欧语 *dʰér-mos,其字根为原始印欧语 *dʰer- (支撑)

发音 编辑

名词 编辑

धर्म (dhármam ś

  1. 道德美德,道德守则,好行为,善功
  2. 行之有年、众所公认的政令、规章、条例、律法
  3. 习俗,惯例,风俗;品行,责任
  4. 权利,正义(通常用作惩罚的同义语)
  5. 宗教信仰;对神明的崇敬
  6. 法律或正义的拟人化
  7. 佛教的教义、教导
  8. 佛教的戒律
  9. 北传佛教对“法”(达磨)的音写
  10. 事物之本性,特征,性情,属性,倾向
  11. 一种特别的仪式
  12. 牺牲、献祭
  13. (吠陀天文学术语) 第九宫的名号
  14. 奥义书
  15. 和美善有关的事物
  16. 宗教性的抽象概念,虔诚
  17. 饮用苏摩酒的人
  18. 耆那教二十四祖中第十五位阿罗汉的名字

变格 编辑

धर्म (dhárma)的阳性a-词干变格
单数 双数 复数
主格 धर्मः
dhármaḥ
धर्मौ
dhármau
धर्माः / धर्मासः¹
dhármāḥ / dhármāsaḥ¹
呼格 धर्म
dhárma
धर्मौ
dhármau
धर्माः / धर्मासः¹
dhármāḥ / dhármāsaḥ¹
宾格 धर्मम्
dhármam
धर्मौ
dhármau
धर्मान्
dhármān
工具格 धर्मेण
dhármeṇa
धर्माभ्याम्
dhármābhyām
धर्मैः / धर्मेभिः¹
dhármaiḥ / dhármebhiḥ¹
与格 धर्माय
dhármāya
धर्माभ्याम्
dhármābhyām
धर्मेभ्यः
dhármebhyaḥ
夺格 धर्मात्
dhármāt
धर्माभ्याम्
dhármābhyām
धर्मेभ्यः
dhármebhyaḥ
属格 धर्मस्य
dhármasya
धर्मयोः
dhármayoḥ
धर्माणाम्
dhármāṇām
方位格 धर्मे
dhárme
धर्मयोः
dhármayoḥ
धर्मेषु
dhármeṣu
备注
  • ¹吠陀

派生词 编辑