印地语 编辑

词源 编辑

借自梵语 नाभि (nābhi)

发音 编辑

名词 编辑

नाभि (nābhif (乌尔都语写法 نابھی)

  1. (正式) 肚脐
    近义词: ढोंढ़ी (ḍhõṛhī)तोंदी (tondī)नाफ़ (nāf)

相关词汇 编辑

马拉地语 编辑

词源 编辑

借自梵语 नाभि (nābhi)

名词 编辑

नाभि (nābhif

  1. 肚脐

梵语 编辑

词源 编辑

源自原始印度-雅利安语 *Hnā́bʰiṣ ← 原始印度-伊朗语 *Hnā́bʰiš ← 原始印欧语 *h₃nóbʰ-is ← *h₃nebʰ- (肚脐)。与古普鲁士语 nabis, 古希腊语 ὀμφαλός (omphalós), 拉丁语 umbilicus, 古英语 nafola (英语 navel)同源。

发音 编辑

名词 编辑

नाभि (nābhif

  1. 肚脐
  2. 中心

变格 编辑

नाभि (nā́bhi)的阴性i-词干变格
单数 双数 复数
主格 नाभिः
nā́bhiḥ
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
呼格 नाभे
nā́bhe
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
宾格 नाभिम्
nā́bhim
नाभी
nā́bhī
नाभीः
nā́bhīḥ
工具格 नाभ्या
nā́bhyā
नाभिभ्याम्
nā́bhibhyām
नाभिभिः
nā́bhibhiḥ
与格 नाभये / नाभ्ये¹ / नाभ्यै²
nā́bhaye / nā́bhye¹ / nā́bhyai²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
夺格 नाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
属格 नाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभ्योः
nā́bhyoḥ
नाभीनाम्
nā́bhīnām
方位格 नाभौ / नाभ्याम्²
nā́bhau / nā́bhyām²
नाभ्योः
nā́bhyoḥ
नाभिषु
nā́bhiṣu
备注
  • ¹较不常见
  • ²晚期梵语

派生词 编辑