梵语 编辑

其他形式 编辑

词源 编辑

继承原始印度-雅利安语 *pānsúṣ继承原始印度-伊朗语 *pānsúš

发音 编辑

名词 编辑

पांसु (pāṃsúm

  1. 尘土

变格 编辑

पांसु (pāṃsú)的阳性u-词干变格
单数 双数 复数
主格 पांसुः
pāṃsúḥ
पांसू
pāṃsū́
पांसवः
pāṃsávaḥ
呼格 पांसो
pā́ṃso
पांसू
pā́ṃsū
पांसवः
pā́ṃsavaḥ
宾格 पांसुम्
pāṃsúm
पांसू
pāṃsū́
पांसून्
pāṃsū́n
工具格 पांसुना / पांस्वा¹
pāṃsúnā / pāṃsvā̀¹
पांसुभ्याम्
pāṃsúbhyām
पांसुभिः
pāṃsúbhiḥ
与格 पांसवे / पांस्वे²
pāṃsáve / pāṃsvè²
पांसुभ्याम्
pāṃsúbhyām
पांसुभ्यः
pāṃsúbhyaḥ
夺格 पांसोः / पांस्वः²
pāṃsóḥ / pāṃsvàḥ²
पांसुभ्याम्
pāṃsúbhyām
पांसुभ्यः
pāṃsúbhyaḥ
属格 पांसोः / पांस्वः²
pāṃsóḥ / pāṃsvàḥ²
पांस्वोः
pāṃsvóḥ
पांसूनाम्
pāṃsūnā́m
方位格 पांसौ
pāṃsaú
पांस्वोः
pāṃsvóḥ
पांसुषु
pāṃsúṣu
备注
  • ¹吠陀
  • ²较不常见

派生语汇 编辑

参考资料 编辑

  • Turner, Ralph Lilley (1969–1985), “pamsu (8019)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社, 页452