印地语 编辑

词源 编辑

源自波斯语 بادام (bâdâm, 杏仁)

发音 编辑

名词 编辑

बादाम (bādāmm (乌尔都语写法 بادام)

  1. 杏仁
    वे हरा बादाम स्वादिष्ट होंगेve harā bādām svādiṣṭ hoṅge这些绿色的杏仁应该会是好吃的吧

梵语 编辑

名词 编辑

बादाम (bādāmam

  1. 扁桃

变格 编辑

बादाम 的阳性 a-词干变格
主格单数 बादामः (bādāmaḥ)
属格单数 बादामस्य (bādāmasya)
单数 双数 复数
主格 बादामः (bādāmaḥ) बादामौ (bādāmau) बादामाः (bādāmāḥ)
呼格 बादाम (bādāma) बादामौ (bādāmau) बादामाः (bādāmāḥ)
宾格 बादामम् (bādāmam) बादामौ (bādāmau) बादामान् (bādāmān)
工具格 बादामेन (bādāmena) बादामाभ्याम् (bādāmābhyām) बादामैः (bādāmaiḥ)
与格 बादामाय (bādāmāya) बादामाभ्याम् (bādāmābhyām) बादामेभ्यः (bādāmebhyaḥ)
离格 बादामात् (bādāmāt) बादामाभ्याम् (bādāmābhyām) बादामेभ्यः (bādāmebhyaḥ)
属格 बादामस्य (bādāmasya) बादामयोः (bādāmayoḥ) बादामानाम् (bādāmānām)
位格 बादामे (bādāme) बादामयोः (bādāmayoḥ) बादामेषु (bādāmeṣu)

派生语汇 编辑

  • 泰米尔语: பாதாம் (pātām)

参考资料 编辑