梵语 编辑

其他书写系统 编辑

词源 编辑

源自原始印欧语 *bʰel- (光亮的,明亮的)。与古希腊语 φαλός (phalós, 白色)拉丁语 flavus (黄色)俄语 бе́лый (bélyj)古典亚美尼亚语 բալ (bal, )古英语 bǣl英语 bald)同源。与भर्ग (bhárga)有关。

发音 编辑

名词 编辑

भाल (bhālan

  1. 额头
  2. 光彩光泽

变格 编辑

भाल (bhāla)的中性a-词干变格
单数 双数 复数
主格 भालम्
bhālam
भाले
bhāle
भालानि / भाला¹
bhālāni / bhālā¹
呼格 भाल
bhāla
भाले
bhāle
भालानि / भाला¹
bhālāni / bhālā¹
宾格 भालम्
bhālam
भाले
bhāle
भालानि / भाला¹
bhālāni / bhālā¹
工具格 भालेन
bhālena
भालाभ्याम्
bhālābhyām
भालैः / भालेभिः¹
bhālaiḥ / bhālebhiḥ¹
与格 भालाय
bhālāya
भालाभ्याम्
bhālābhyām
भालेभ्यः
bhālebhyaḥ
夺格 भालात्
bhālāt
भालाभ्याम्
bhālābhyām
भालेभ्यः
bhālebhyaḥ
属格 भालस्य
bhālasya
भालयोः
bhālayoḥ
भालानाम्
bhālānām
方位格 भाले
bhāle
भालयोः
bhālayoḥ
भालेषु
bhāleṣu
备注
  • ¹吠陀

派生语汇 编辑

  • 印地语: भाल (bhāl)
  • 马拉地语: भाळ (bhāḷ)
  • 泰米尔语: பாலம் (pālam)