印地语 编辑

发音 编辑

词源1 编辑

借自古典波斯语 مال (māl),源自阿拉伯语 مال (māl)。对照阿萨姆语 মাল (mal)孟加拉语 মাল (mal)

名词 编辑

माल (mālm (乌尔都语写法 مال) (不可数)

  1. 东西
  2. (俚语主要用于Delhi)
  3. (俚语主要用于Delhi冒犯) 性感美女
  4. (俚语) 大麻
变格 编辑
相关词汇 编辑

词源2 编辑

源自梵语 मल्ल (malla)

名词 编辑

माल (mālm (乌尔都语写法 مال)

  1. 摔跤手
  2. 斗士
变格 编辑

词源3 编辑

源自梵语 माला (mālā)

名词 编辑

माल (mālf (乌尔都语写法 مال)

  1. 花环
变格 编辑

巴利语 编辑

其他形式 编辑

名词 编辑

माल m

  1. 圆形围场/场地

变格 编辑

梵语 编辑

其他书写系统 编辑

词源 编辑

可能借自原始达罗毗荼语

发音 编辑

名词 编辑

माल (mālan

  1. 村庄附近的树林

变格 编辑

माल (māla)的中性a-词干变格
单数 双数 复数
主格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
呼格 माल
māla
माले
māle
मालानि / माला¹
mālāni / mālā¹
宾格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
工具格 मालेन
mālena
मालाभ्याम्
mālābhyām
मालैः / मालेभिः¹
mālaiḥ / mālebhiḥ¹
与格 मालाय
mālāya
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
夺格 मालात्
mālāt
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
属格 मालस्य
mālasya
मालयोः
mālayoḥ
मालानाम्
mālānām
方位格 माले
māle
मालयोः
mālayoḥ
मालेषु
māleṣu
备注
  • ¹吠陀

参考资料 编辑