श्वशुर

梵语 编辑

词源 编辑

继承原始印度-雅利安语 *swáśuras继承原始印度-伊朗语 *swáćuras继承原始印欧语 *swéḱuros。同源词包括古希腊语 ἑκυρός (hekurós)拉丁语 socer古英语 sweor

发音 编辑

名词 编辑

श्वशुर (śváśuram

  1. 岳父公公

用法说明 编辑

最早只能指公公。

变格 编辑

श्वशुर (śváśura)的阳性a-词干变格
单数 双数 复数
主格 श्वशुरः
śváśuraḥ
श्वशुरौ
śváśurau
श्वशुराः / श्वशुरासः¹
śváśurāḥ / śváśurāsaḥ¹
呼格 श्वशुर
śváśura
श्वशुरौ
śváśurau
श्वशुराः / श्वशुरासः¹
śváśurāḥ / śváśurāsaḥ¹
宾格 श्वशुरम्
śváśuram
श्वशुरौ
śváśurau
श्वशुरान्
śváśurān
工具格 श्वशुरेण
śváśureṇa
श्वशुराभ्याम्
śváśurābhyām
श्वशुरैः / श्वशुरेभिः¹
śváśuraiḥ / śváśurebhiḥ¹
与格 श्वशुराय
śváśurāya
श्वशुराभ्याम्
śváśurābhyām
श्वशुरेभ्यः
śváśurebhyaḥ
夺格 श्वशुरात्
śváśurāt
श्वशुराभ्याम्
śváśurābhyām
श्वशुरेभ्यः
śváśurebhyaḥ
属格 श्वशुरस्य
śváśurasya
श्वशुरयोः
śváśurayoḥ
श्वशुराणाम्
śváśurāṇām
方位格 श्वशुरे
śváśure
श्वशुरयोः
śváśurayoḥ
श्वशुरेषु
śváśureṣu
备注
  • ¹吠陀

派生语汇 编辑

参考资料 编辑