अस्मद्

梵語 編輯

代詞 編輯

अस्मद् (asmad)

  1. 表示說話者的人稱代詞; I(我)

變格 編輯

  एकवचन द्विवचन बहु वचन
अहम् आवाम् वयम्
माम्,मा आवम्,नौ अस्मान्,नः
मया आवभ्याम् अस्माभिः
मह्याम्,मे आवाभ्याम्,नौ अस्मभ्यम्,नः
मत् आवाभ्याम् अस्मत्
मम,मे आवयोः,नौ अस्माकम्,नः
मयि आवयोः अस्मासु