梵語 編輯

詞源 編輯

< 原始印歐語 *éǵh₂


代詞 編輯

pron. अहम् (ahám)

  1. (第一人稱單數主格人稱代詞)我


變格 編輯

अहम् 的變格
主格單數 अहम् (ahám) (aham (ahám))
屬格單數 मयि (máyi) (mayi (máyi))
單數 雙數 複數
主格 अहम् (ahám) (aham (ahám)) आवाम् (āvām) (āvām (āvām)) वयम् (vayám) (vayam (vayám))
呼格 माम् (mām), मा () (mām (mām), mā ()) आवाम् (āvām), नाउ (nāu) (āvām (āvām), nāu (nāu)) अस्मान् (asmā́n), नस् (nas) (asmān (asmā́n), nas (nas))
賓格 मया (máyā) (mayā (máyā)) आवाभ्याम् (āvābhyām) (āvābhyām (āvābhyām)) अस्माभिस् (asmā́bhis) (asmābhis (asmā́bhis))
工具格 मह्य (máhya), मह्यम् (máhyam), मै (mai) (mahya (máhya), mahyam (máhyam), mai (mai)) आवाभ्याम् (āvābhyām), नाउ (nāu) (āvābhyām (āvābhyām), nāu (nāu)) अस्मभ्यम् (asmábhyam), अस्मे (asmé), नस् (nas) (asmabhyam (asmábhyam), asme (asmé), nas (nas))
與格 मत् (mát) (mat (mát)) आवाभ्याम् (āvābhyām) (āvābhyām (āvābhyām)) अस्मत् (asmát) (asmat (asmát))
離格 मम (máma), मै (mai) (mama (máma), mai (mai)) आवयौस् (āvayaus), नाउ (nāu) (āvayaus (āvayaus), nāu (nāu)) अस्माकम् (asmā́kam), नस् (nas) (asmākam (asmā́kam), nas (nas))
屬格 मयि (máyi) (mayi (máyi)) आवयौस् (āvayaus) (āvayaus (āvayaus)) अस्मासु (asmā́su), अस्मे (asmé) (asmāsu (asmā́su), asme (asmé))
位格