印地語 編輯

發音 編輯

形容詞 編輯

गुरु (guru)

  1. 重的

名詞 編輯

गुरु (gurum (烏爾都語寫法 گرو)

  1. 木星
  2. 宗教領袖,導師
  3. 老師,教師
  4. 聖人,聖賢

梵語 編輯

形容詞 編輯

adj. गुरु (gurú)

  1. 重的,沉的
  2. 難消化的
  3. 大的,長的
  4. 強烈的,激烈的,困難的
  5. 嚴重的
  6. 重要的,關鍵的
  7. 寶貴的,貴重的
  8. 傲慢的,自大的
  9. 尊敬的,可敬的

名詞 編輯

n. गुरु (gurú) (m

  1. 宗教領袖,導師
  2. 長者,受尊敬的人
  3. 老師,教師
  4. 聖賢,聖人

變格 編輯

गुरु 的陽性 u-詞幹變格
主格單數 गुरुः (guruḥ)
屬格單數 गुरोः (guroḥ)
單數 雙數 複數
主格 गुरुः (guruḥ) गुरू (gurū) गुरवः (guravaḥ)
呼格 गुरो (guro) गुरू (gurū) गुरवः (guravaḥ)
賓格 गुरुम् (gurum) गुरू (gurū) गुरून् (gurūn)
工具格 गुरुणा (guruṇā) गुरुभ्याम् (gurubhyām) गुरुभिः (gurubhiḥ)
與格 गुरवे (gurave) गुरुभ्याम् (gurubhyām) गुरुभ्यः (gurubhyaḥ)
離格 गुरोः (guroḥ) गुरुभ्याम् (gurubhyām) गुरुभ्यः (gurubhyaḥ)
屬格 गुरोः (guroḥ) गुर्वोः (gurvoḥ) गुरूणाम् (gurūṇām)
位格 गुरौ (gurau) गुर्वोः (gurvoḥ) गुरुषु (guruṣu)

派生語彙 編輯