चिकित्सालय

印地語 編輯

詞源 編輯

借自梵語 चिकित्सालय (cikitsālaya)

發音 編輯

  • (德里印地語) 國際音標(幫助)/t͡ʃɪ.kɪt̪.sɑː.ləj/, [t͡ʃɪ.kɪt̪.s̪äː.l̪əj]

名詞 編輯

चिकित्सालय (cikitsālaym

  1. 醫院
    近義詞: अस्पताल (aspatāl)रुग्णालय (rugṇālay)

變格 編輯

尼瓦爾語 編輯

詞源 編輯

借自梵語 चिकित्सालय (cikitsālaya)

發音 編輯

名詞 編輯

चिकित्सालय (cikitsālaya? (尼瓦爾文拼寫 𑐔𑐶𑐎𑐶𑐟𑑂𑐳𑐵𑐮𑐫)

  1. 醫院

梵語 編輯

詞源 編輯

源自 चिकित्सा (cikitsā, 治療) +‎ आलय (ālaya, 處所)

發音 編輯

名詞 編輯

चिकित्सालय (cikitsālayam

  1. 醫院,提供治療的處所

變格 編輯

चिकित्सालय (cikitsālaya)的陽性a-詞幹變格
單數 雙數 複數
主格 चिकित्सालयः
cikitsālayaḥ
चिकित्सालयौ
cikitsālayau
चिकित्सालयाः / चिकित्सालयासः¹
cikitsālayāḥ / cikitsālayāsaḥ¹
呼格 चिकित्सालय
cikitsālaya
चिकित्सालयौ
cikitsālayau
चिकित्सालयाः / चिकित्सालयासः¹
cikitsālayāḥ / cikitsālayāsaḥ¹
賓格 चिकित्सालयम्
cikitsālayam
चिकित्सालयौ
cikitsālayau
चिकित्सालयान्
cikitsālayān
工具格 चिकित्सालयेन
cikitsālayena
चिकित्सालयाभ्याम्
cikitsālayābhyām
चिकित्सालयैः / चिकित्सालयेभिः¹
cikitsālayaiḥ / cikitsālayebhiḥ¹
與格 चिकित्सालयाय
cikitsālayāya
चिकित्सालयाभ्याम्
cikitsālayābhyām
चिकित्सालयेभ्यः
cikitsālayebhyaḥ
奪格 चिकित्सालयात्
cikitsālayāt
चिकित्सालयाभ्याम्
cikitsālayābhyām
चिकित्सालयेभ्यः
cikitsālayebhyaḥ
屬格 चिकित्सालयस्य
cikitsālayasya
चिकित्सालययोः
cikitsālayayoḥ
चिकित्सालयानाम्
cikitsālayānām
方位格 चिकित्सालये
cikitsālaye
चिकित्सालययोः
cikitsālayayoḥ
चिकित्सालयेषु
cikitsālayeṣu
備注
  • ¹吠陀