印地語 編輯

詞源 編輯

借自梵語 छत्र (chatra)छत्त्र (chattra)छाता (chātā)同源對似詞

發音 編輯

(德里印地語) 國際音標(幫助)/t͡ʃʰət̪.ɾᵊ/

名詞 編輯

छत्र (chatram

  1. 蘑菇
    近義詞: खुंभी (khumbhī)कुक्कुरमुत्ता (kukkurmuttā)

變格 編輯

梵語 編輯

發音 編輯

名詞 編輯

छत्र (chatran

  1. छत्त्र (chattra)的另一種拼寫法

變格 編輯

छत्र (chatra)的中性a-詞幹變格
單數 雙數 複數
主格 छत्रम्
chatram
छत्रे
chatre
छत्राणि / छत्रा¹
chatrāṇi / chatrā¹
呼格 छत्र
chatra
छत्रे
chatre
छत्राणि / छत्रा¹
chatrāṇi / chatrā¹
賓格 छत्रम्
chatram
छत्रे
chatre
छत्राणि / छत्रा¹
chatrāṇi / chatrā¹
工具格 छत्रेण
chatreṇa
छत्राभ्याम्
chatrābhyām
छत्रैः / छत्रेभिः¹
chatraiḥ / chatrebhiḥ¹
與格 छत्राय
chatrāya
छत्राभ्याम्
chatrābhyām
छत्रेभ्यः
chatrebhyaḥ
奪格 छत्रात्
chatrāt
छत्राभ्याम्
chatrābhyām
छत्रेभ्यः
chatrebhyaḥ
屬格 छत्रस्य
chatrasya
छत्रयोः
chatrayoḥ
छत्राणाम्
chatrāṇām
方位格 छत्रे
chatre
छत्रयोः
chatrayoḥ
छत्रेषु
chatreṣu
備注
  • ¹吠陀