参见:मूष्मषि

印地语 编辑

词源 编辑

借自梵语 मेष (meṣá)

发音 编辑

名词 编辑

मेष (meṣm (乌尔都语写法 میش)

  1. 公羊
    近义词: भेड़ (bheṛ)
  2. 绵羊
  3. (占星术) 白羊座

变格 编辑

参见 编辑

印地语中的 星座符号 · राशियाँ (布局 · 文字)
       
मेष (meṣ) ♈︎ वृष (vŕṣ) ♉︎ मिथुन (mithun) ♊︎ कर्क (kark) ♋︎
       
सिंह (sĩh) ♌︎ कन्या (kanyā) ♍︎ तुला (tulā) ♎︎ वृश्चिक (vŕścik) ♏︎
       
धनु (dhanu) ♐︎ मकर (makar) ♑︎ कुंभ (kumbh) ♒︎ मीना (mīnā) ♓︎

马拉地语 编辑

词源 编辑

借自梵语 मेष (meṣá)

发音 编辑

名词 编辑

मेष (meṣm

  1. 绵羊
    近义词: मेंढी (meṇḍhī)
  2. (占星术) 白羊座

参见 编辑

马拉地语中的 星座符号 · राशी (rāśī) (布局 · 文字)
       
मेष (meṣ) ♈︎ वृषभ (vruṣabh) ♉︎ मिथुन (mithun) ♊︎ कर्क (karka) ♋︎
       
सिंह (siuha) ♌︎ कन्या (kanyā) ♍︎ तूळ (tūḷ) ♎︎ वृश्चिक (vruścik) ♏︎
       
धनु (dhanu) ♐︎ मकर (makar) ♑︎ कुंभ (kumbha) ♒︎ मीन (mīn) ♓︎

梵语 编辑

其他字体 编辑

词源 编辑

继承原始印度-伊朗语 *mayšás,来自原始印欧语 *moysós。与阿维斯陀语 𐬨𐬀𐬉𐬱𐬀 (maēša)波斯语 میش (meš)原始斯拉夫语 *mě̑xъ (皮革袋子,大袋子)等同源。

发音 编辑

名词 编辑

मेष (meṣám

  1. 公羊绵羊
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.52.1:
      त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते।
      अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः॥
      tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhvaḥ sākamīrate.
      atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhiḥ.
      I GLORIFY that Ram who finds the light of heaven, whose hundred nobly-natured ones go forth with him.
      With hymns may I turn hither Indra to mine aid,—the Car which like a strong steed hasteth to the call.
  2. (Vedic) 羊毛,任一羊毛制品
  3. (占星术) 白羊座
  4. (植物学) 一种植物
  5. 魑魅魍魉的名字

变格 编辑

मेष (meṣá)的阳性a-词干变格
单数 双数 复数
主格 मेषः
meṣáḥ
मेषौ
meṣaú
मेषाः / मेषासः¹
meṣā́ḥ / meṣā́saḥ¹
呼格 मेष
méṣa
मेषौ
méṣau
मेषाः / मेषासः¹
méṣāḥ / méṣāsaḥ¹
宾格 मेषम्
meṣám
मेषौ
meṣaú
मेषान्
meṣā́n
工具格 मेषेण
meṣéṇa
मेषाभ्याम्
meṣā́bhyām
मेषैः / मेषेभिः¹
meṣaíḥ / meṣébhiḥ¹
与格 मेषाय
meṣā́ya
मेषाभ्याम्
meṣā́bhyām
मेषेभ्यः
meṣébhyaḥ
夺格 मेषात्
meṣā́t
मेषाभ्याम्
meṣā́bhyām
मेषेभ्यः
meṣébhyaḥ
属格 मेषस्य
meṣásya
मेषयोः
meṣáyoḥ
मेषाणाम्
meṣā́ṇām
方位格 मेषे
meṣé
मेषयोः
meṣáyoḥ
मेषेषु
meṣéṣu
备注
  • ¹吠陀

派生词 编辑

  • 达尔德语支:
    • 卡拉什语: meṣ
  • 马哈拉施特拉普拉克里特语: 𑀫𑁂𑀲 (mesa)
  • 缅甸语: မိဿ (mi.ssa.)
  • 卡纳达语: ಮೇಷ (mēṣa)
  • 高棉语: មេសា (meisaa)
  • 印地语: मेष (meṣ)
  • 奥利亚语: ମେଷ (meṣô)
  • 泰米尔语: மேஷம் (mēṣam)
  • 泰语: เมษ (mêet)

参见 编辑

梵语中的 星座符号 (布局 · 文字)
       
मेष (meṣa) ♈︎ ऋषभ (ṛṣabha) ♉︎ मिथुन (mithuna) ♊︎ कर्कटक (karkaṭaka) ♋︎
       
सिंह (siṃha) ♌︎ कन्या (kanyā) ♍︎ तुला (tulā) ♎︎ वृश्चिक (vṛścika) ♏︎
       
धनु (dhanu) ♐︎ मकर (makara) ♑︎ कुम्भ (kumbha) ♒︎ मीन (mīna) ♓︎

来源 编辑

延伸阅读 编辑

  • Hellwig, Oliver (2010-2024), “meṣa”, DCS - The Digital Corpus of Sanskrit, Berlin, Germany。