印地语 编辑

词源 编辑

借自梵語 उपवन (upavana)

发音 编辑

  • (德里印地語) IPA(幫助)/ʊp.ʋən/, [ʊp.wə̃n̪]

名词 编辑

उपवन (upvanm (烏爾都語寫法 اپون)

  1. 公園
  2. 園林
  3. 花園

变格 编辑

梵语 编辑

其他書寫系統 编辑

词源 编辑

उप- (upa-) +‎ वन (vana, 森林) 的複合詞。

发音 编辑

名词 编辑

उपवन (upavanan

  1. 花園
    近義詞: आराम (ārāma)वाटिका (vāṭikā)उद्यान (udyāna)
  2. 樹林

变格 编辑

उपवन (upavana)的中性a-詞幹變格
單數 雙數 複數
主格 उपवनम्
upavanam
उपवने
upavane
उपवनानि / उपवना¹
upavanāni / upavanā¹
呼格 उपवन
upavana
उपवने
upavane
उपवनानि / उपवना¹
upavanāni / upavanā¹
賓格 उपवनम्
upavanam
उपवने
upavane
उपवनानि / उपवना¹
upavanāni / upavanā¹
工具格 उपवनेन
upavanena
उपवनाभ्याम्
upavanābhyām
उपवनैः / उपवनेभिः¹
upavanaiḥ / upavanebhiḥ¹
與格 उपवनाय
upavanāya
उपवनाभ्याम्
upavanābhyām
उपवनेभ्यः
upavanebhyaḥ
奪格 उपवनात्
upavanāt
उपवनाभ्याम्
upavanābhyām
उपवनेभ्यः
upavanebhyaḥ
屬格 उपवनस्य
upavanasya
उपवनयोः
upavanayoḥ
उपवनानाम्
upavanānām
方位格 उपवने
upavane
उपवनयोः
upavanayoḥ
उपवनेषु
upavaneṣu
備注
  • ¹吠陀