印地语 编辑

词源 编辑

古典借詞,源自梵語 वाटिका (vāṭikā)बाड़ी (bāṛī)同源對似詞

发音 编辑

名词 编辑

वाटिका (vāṭikāf

  1. 花圃
  2. 花園
    近義詞: आराम (ārām)उद्यान (udyān)उपवन (upvan)बाग़ (bāġ)बग़ीचा (baġīcā)

变格 编辑

梵语 编辑

其他書寫系統 编辑

词源 编辑

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

发音 编辑

名词 编辑

वाटिका (vāṭikāf

  1. 花園種植園圈地
  2. 房屋位置
  3. 小屋

变格 编辑

वाटिका (vāṭikā)的陰性ā-詞幹變格
單數 雙數 複數
主格 वाटिका
vāṭikā
वाटिके
vāṭike
वाटिकाः
vāṭikāḥ
呼格 वाटिके
vāṭike
वाटिके
vāṭike
वाटिकाः
vāṭikāḥ
賓格 वाटिकाम्
vāṭikām
वाटिके
vāṭike
वाटिकाः
vāṭikāḥ
工具格 वाटिकया / वाटिका¹
vāṭikayā / vāṭikā¹
वाटिकाभ्याम्
vāṭikābhyām
वाटिकाभिः
vāṭikābhiḥ
與格 वाटिकायै
vāṭikāyai
वाटिकाभ्याम्
vāṭikābhyām
वाटिकाभ्यः
vāṭikābhyaḥ
奪格 वाटिकायाः
vāṭikāyāḥ
वाटिकाभ्याम्
vāṭikābhyām
वाटिकाभ्यः
vāṭikābhyaḥ
屬格 वाटिकायाः
vāṭikāyāḥ
वाटिकयोः
vāṭikayoḥ
वाटिकानाम्
vāṭikānām
方位格 वाटिकायाम्
vāṭikāyām
वाटिकयोः
vāṭikayoḥ
वाटिकासु
vāṭikāsu
備注
  • ¹吠陀