वाटिका

印地语 编辑

词源 编辑

古典借词,源自梵语 वाटिका (vāṭikā)बाड़ी (bāṛī)同源对似词

发音 编辑

名词 编辑

वाटिका (vāṭikāf

  1. 花圃
  2. 花园
    近义词: आराम (ārām)उद्यान (udyān)उपवन (upvan)बाग़ (bāġ)बग़ीचा (baġīcā)

变格 编辑

梵语 编辑

其他书写系统 编辑

词源 编辑

(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

发音 编辑

名词 编辑

वाटिका (vāṭikāf

  1. 花园种植园圈地
  2. 房屋位置
  3. 小屋

变格 编辑

वाटिका (vāṭikā)的阴性ā-词干变格
单数 双数 复数
主格 वाटिका
vāṭikā
वाटिके
vāṭike
वाटिकाः
vāṭikāḥ
呼格 वाटिके
vāṭike
वाटिके
vāṭike
वाटिकाः
vāṭikāḥ
宾格 वाटिकाम्
vāṭikām
वाटिके
vāṭike
वाटिकाः
vāṭikāḥ
工具格 वाटिकया / वाटिका¹
vāṭikayā / vāṭikā¹
वाटिकाभ्याम्
vāṭikābhyām
वाटिकाभिः
vāṭikābhiḥ
与格 वाटिकायै
vāṭikāyai
वाटिकाभ्याम्
vāṭikābhyām
वाटिकाभ्यः
vāṭikābhyaḥ
夺格 वाटिकायाः
vāṭikāyāḥ
वाटिकाभ्याम्
vāṭikābhyām
वाटिकाभ्यः
vāṭikābhyaḥ
属格 वाटिकायाः
vāṭikāyāḥ
वाटिकयोः
vāṭikayoḥ
वाटिकानाम्
vāṭikānām
方位格 वाटिकायाम्
vāṭikāyām
वाटिकयोः
vāṭikayoḥ
वाटिकासु
vāṭikāsu
备注
  • ¹吠陀