印地语 编辑

词源 编辑

借自梵語 ऋग्वेद (ṛgvedá)

发音 编辑

  • (德里印地語) IPA(幫助)/ɾɪɡ.ʋeːd̪/

专有名词 编辑

ऋग्वेद (ŕgvedm (烏爾都語寫法 رگوید)

  1. 梨俱吠陀

变格 编辑

梵语 编辑

其他形式 编辑

词源 编辑

源自ऋच् (ṛc) +‎ वेद (veda)

发音 编辑

专有名词 编辑

ऋग्वेद (ṛgvedám

  1. 梨俱吠陀

变格 编辑

ऋग्वेद (ṛgvedá)的陽性a-詞幹變格
單數 雙數 複數
主格 ऋग्वेदः
ṛgvedáḥ
ऋग्वेदौ
ṛgvedaú
ऋग्वेदाः / ऋग्वेदासः¹
ṛgvedā́ḥ / ṛgvedā́saḥ¹
呼格 ऋग्वेद
ṛ́gveda
ऋग्वेदौ
ṛ́gvedau
ऋग्वेदाः / ऋग्वेदासः¹
ṛ́gvedāḥ / ṛ́gvedāsaḥ¹
賓格 ऋग्वेदम्
ṛgvedám
ऋग्वेदौ
ṛgvedaú
ऋग्वेदान्
ṛgvedā́n
工具格 ऋग्वेदेन
ṛgvedéna
ऋग्वेदाभ्याम्
ṛgvedā́bhyām
ऋग्वेदैः / ऋग्वेदेभिः¹
ṛgvedaíḥ / ṛgvedébhiḥ¹
與格 ऋग्वेदाय
ṛgvedā́ya
ऋग्वेदाभ्याम्
ṛgvedā́bhyām
ऋग्वेदेभ्यः
ṛgvedébhyaḥ
奪格 ऋग्वेदात्
ṛgvedā́t
ऋग्वेदाभ्याम्
ṛgvedā́bhyām
ऋग्वेदेभ्यः
ṛgvedébhyaḥ
屬格 ऋग्वेदस्य
ṛgvedásya
ऋग्वेदयोः
ṛgvedáyoḥ
ऋग्वेदानाम्
ṛgvedā́nām
方位格 ऋग्वेदे
ṛgvedé
ऋग्वेदयोः
ṛgvedáyoḥ
ऋग्वेदेषु
ṛgvedéṣu
備注
  • ¹吠陀

派生語彙 编辑

参考资料 编辑