梵語 编辑

詞源 编辑

來自原始印度-伊朗語 *kā́ma, 來自原始印歐語 *keh₂-。同源包括古波斯語 𐎣𐎠𐎶 (kāma), 阿維斯陀語 𐬐𐬁𐬨𐬀 (kāma-)

名詞 编辑

काम (kā́ma) (m

  1. wish(希望), desire(渴望), longing(熱望)
  2. love(愛), affection(喜愛), 渴望或愛或愿望的對象
  3. pleasure(快樂), enjoyment(享樂)
  4. love(愛), 特指 sexual love(性愛)或 sensuality(淫欲)
  5. 愛或渴望的人格化

變格 编辑

काम 的陽性 a-詞幹變格
主格單數 कामः (kāmaḥ)
屬格單數 कामस्य (kāmasya)
單數 雙數 複數
主格 कामः (kāmaḥ) कामौ (kāmau) कामाः (kāmāḥ)
呼格 काम (kāma) कामौ (kāmau) कामाः (kāmāḥ)
賓格 कामम् (kāmam) कामौ (kāmau) कामान् (kāmān)
工具格 कामेन (kāmena) कामाभ्याम् (kāmābhyām) कामैः (kāmaiḥ)
與格 कामाय (kāmāya) कामाभ्याम् (kāmābhyām) कामेभ्यः (kāmebhyaḥ)
離格 कामात् (kāmāt) कामाभ्याम् (kāmābhyām) कामेभ्यः (kāmebhyaḥ)
屬格 कामस्य (kāmasya) कामयोः (kāmayoḥ) कामानाम् (kāmānām)
位格 कामे (kāme) कामयोः (kāmayoḥ) कामेषु (kāmeṣu)

引用 编辑

  • Monier-Williams Sanskrit-English Dictionary, page 252