印地语 编辑

词源 编辑

借自梵語 गत (gata),源自गम् (gam, 去,走)

发音 编辑

形容词 编辑

गत (gat) (無屈折, 烏爾都語寫法 گت)

  1. 過去的,離開的,完成的,之前
    गत वर्षgat varṣ
    近義詞: पिछला (pichlā)गया (gayā)

巴利语 编辑

其他形式 编辑

形容词 编辑

गत

  1. gata天城文形式,गच्छति (gacchati, 去,走)過去時分詞

变格 编辑

梵语 编辑

其他書寫系統 编辑

词源 编辑

源自原始印度-伊朗語 *gatás (過去的,離開的),源自原始印歐語 *gʷm̥tós。與阿維斯陀語 𐬔𐬀𐬙𐬀 (gata)拉丁語 ventus古希臘語 βατός (batós)同源。

发音 编辑

分词 编辑

गत (gatá)

  1. गम् (gam)過去時分詞過去的,離開

派生語彙 编辑

形容词 编辑

गत (gatá)

  1. 離開的,出發
  2. 離開人世的,死去

变格 编辑

गत (gatá)的陽性a-詞幹變格
單數 雙數 複數
主格 गतः
gatáḥ
गतौ
gataú
गताः / गतासः¹
gatā́ḥ / gatā́saḥ¹
呼格 गत
gáta
गतौ
gátau
गताः / गतासः¹
gátāḥ / gátāsaḥ¹
賓格 गतम्
gatám
गतौ
gataú
गतान्
gatā́n
工具格 गतेन
gaténa
गताभ्याम्
gatā́bhyām
गतैः / गतेभिः¹
gataíḥ / gatébhiḥ¹
與格 गताय
gatā́ya
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
奪格 गतात्
gatā́t
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
屬格 गतस्य
gatásya
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
方位格 गते
gaté
गतयोः
gatáyoḥ
गतेषु
gatéṣu
備注
  • ¹吠陀
गता (gatā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 गता
gatā́
गते
gaté
गताः
gatā́ḥ
呼格 गते
gáte
गते
gáte
गताः
gátāḥ
賓格 गताम्
gatā́m
गते
gaté
गताः
gatā́ḥ
工具格 गतया / गता¹
gatáyā / gatā́¹
गताभ्याम्
gatā́bhyām
गताभिः
gatā́bhiḥ
與格 गतायै
gatā́yai
गताभ्याम्
gatā́bhyām
गताभ्यः
gatā́bhyaḥ
奪格 गतायाः
gatā́yāḥ
गताभ्याम्
gatā́bhyām
गताभ्यः
gatā́bhyaḥ
屬格 गतायाः
gatā́yāḥ
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
方位格 गतायाम्
gatā́yām
गतयोः
gatáyoḥ
गतासु
gatā́su
備注
  • ¹吠陀
गत (gatá)的中性a-詞幹變格
單數 雙數 複數
主格 गतम्
gatám
गते
gaté
गतानि / गता¹
gatā́ni / gatā́¹
呼格 गत
gáta
गते
gáte
गतानि / गता¹
gátāni / gátā¹
賓格 गतम्
gatám
गते
gaté
गतानि / गता¹
gatā́ni / gatā́¹
工具格 गतेन
gaténa
गताभ्याम्
gatā́bhyām
गतैः / गतेभिः¹
gataíḥ / gatébhiḥ¹
與格 गताय
gatā́ya
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
奪格 गतात्
gatā́t
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
屬格 गतस्य
gatásya
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
方位格 गते
gaté
गतयोः
gatáyoḥ
गतेषु
gatéṣu
備注
  • ¹吠陀