印地语

编辑

词源

编辑

梵語 गत (gata),源自गम् (gam去,走)

发音

编辑

形容词

编辑

गत (gat) (無屈折,烏爾都語寫法 گت)

  1. 過去的,離開的,完成的,之前
    गत वर्षgat varṣ
    近義詞:पिछला (pichlā)गया (gayā)

巴利语

编辑

其他形式

编辑

形容词

编辑

गत

  1. gata天城文形式,गच्छति (gacchati去,走)過去時分詞

变格

编辑

梵语

编辑

其他書寫系統

编辑

词源

编辑

源自原始印度-伊朗語 *gatás (過去的,離開的),源自原始印歐語 *gʷm̥tós。與阿維斯陀語 𐬔𐬀𐬙𐬀 (gata)拉丁語 ventus古希臘語 βατός (batós)同源。

发音

编辑

分词

编辑

गत (gatá)

  1. गम् (gam)過去時分詞過去的,離開

派生語彙

编辑

形容词

编辑

गत (gatá)

  1. 離開的,出發
  2. 離開人世的,死去

变格

编辑
陽性 a-詞幹गत 的變格
單數 雙數 複數
主格 गतः (gatáḥ) गतौ (gataú)
गता¹ (gatā́¹)
गताः (gatā́ḥ)
गतासः¹ (gatā́saḥ¹)
呼格 गत (gáta) गतौ (gátau)
गता¹ (gátā¹)
गताः (gátāḥ)
गतासः¹ (gátāsaḥ¹)
賓格 गतम् (gatám) गतौ (gataú)
गता¹ (gatā́¹)
गतान् (gatā́n)
工具格 गतेन (gaténa) गताभ्याम् (gatā́bhyām) गतैः (gataíḥ)
गतेभिः¹ (gatébhiḥ¹)
與格 गताय (gatā́ya) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
奪格 गतात् (gatā́t) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
屬格 गतस्य (gatásya) गतयोः (gatáyoḥ) गतानाम् (gatā́nām)
方位格 गते (gaté) गतयोः (gatáyoḥ) गतेषु (gatéṣu)
  • ¹吠陀
陰性 ā-詞幹गता 的變格
單數 雙數 複數
主格 गता (gatā́) गते (gaté) गताः (gatā́ḥ)
呼格 गते (gáte) गते (gáte) गताः (gátāḥ)
賓格 गताम् (gatā́m) गते (gaté) गताः (gatā́ḥ)
工具格 गतया (gatáyā)
गता¹ (gatā́¹)
गताभ्याम् (gatā́bhyām) गताभिः (gatā́bhiḥ)
與格 गतायै (gatā́yai) गताभ्याम् (gatā́bhyām) गताभ्यः (gatā́bhyaḥ)
奪格 गतायाः (gatā́yāḥ)
गतायै² (gatā́yai²)
गताभ्याम् (gatā́bhyām) गताभ्यः (gatā́bhyaḥ)
屬格 गतायाः (gatā́yāḥ)
गतायै² (gatā́yai²)
गतयोः (gatáyoḥ) गतानाम् (gatā́nām)
方位格 गतायाम् (gatā́yām) गतयोः (gatáyoḥ) गतासु (gatā́su)
  • ¹吠陀
  • ²梵書
中性 a-詞幹गत 的變格
單數 雙數 複數
主格 गतम् (gatám) गते (gaté) गतानि (gatā́ni)
गता¹ (gatā́¹)
呼格 गत (gáta) गते (gáte) गतानि (gátāni)
गता¹ (gátā¹)
賓格 गतम् (gatám) गते (gaté) गतानि (gatā́ni)
गता¹ (gatā́¹)
工具格 गतेन (gaténa) गताभ्याम् (gatā́bhyām) गतैः (gataíḥ)
गतेभिः¹ (gatébhiḥ¹)
與格 गताय (gatā́ya) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
奪格 गतात् (gatā́t) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
屬格 गतस्य (gatásya) गतयोः (gatáyoḥ) गतानाम् (gatā́nām)
方位格 गते (gaté) गतयोः (gatáyoḥ) गतेषु (gatéṣu)
  • ¹吠陀