參見:गाथगाथा

巴利語 编辑

其他形式 编辑

名詞 编辑

गूथ n m

  1. gūtha (糞便)天城文形式

變格 编辑

作陽性名詞時,以下三個格會發生變化:

梵語 编辑

其他書寫系統 编辑

詞源 编辑

繼承原始印度-伊朗語 *guHtʰás繼承原始印歐語 *gʷuh₁-tHó-s

同源詞包括原始斯拉夫語 *govьno原始伊朗語 *guHθáh阿維斯陀語 𐬔𐬏𐬚𐬀 (gūθa)波斯語 گوه (guh))。梵語詞根是 गू ()

發音 编辑

名詞 编辑

गूथ (gūtham n (古典梵語)

  1. 糞便

變格 编辑

गूथ (gūtha)的陽性a-詞幹變格
單數 雙數 複數
主格 गूथः
gūthaḥ
गूथौ
gūthau
गूथाः / गूथासः¹
gūthāḥ / gūthāsaḥ¹
呼格 गूथ
gūtha
गूथौ
gūthau
गूथाः / गूथासः¹
gūthāḥ / gūthāsaḥ¹
賓格 गूथम्
gūtham
गूथौ
gūthau
गूथान्
gūthān
工具格 गूथेन
gūthena
गूथाभ्याम्
gūthābhyām
गूथैः / गूथेभिः¹
gūthaiḥ / gūthebhiḥ¹
與格 गूथाय
gūthāya
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
奪格 गूथात्
gūthāt
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
屬格 गूथस्य
gūthasya
गूथयोः
gūthayoḥ
गूथानाम्
gūthānām
方位格 गूथे
gūthe
गूथयोः
gūthayoḥ
गूथेषु
gūtheṣu
備注
  • ¹吠陀
गूथ (gūtha)的中性a-詞幹變格
單數 雙數 複數
主格 गूथम्
gūtham
गूथे
gūthe
गूथानि / गूथा¹
gūthāni / gūthā¹
呼格 गूथ
gūtha
गूथे
gūthe
गूथानि / गूथा¹
gūthāni / gūthā¹
賓格 गूथम्
gūtham
गूथे
gūthe
गूथानि / गूथा¹
gūthāni / gūthā¹
工具格 गूथेन
gūthena
गूथाभ्याम्
gūthābhyām
गूथैः / गूथेभिः¹
gūthaiḥ / gūthebhiḥ¹
與格 गूथाय
gūthāya
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
奪格 गूथात्
gūthāt
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
屬格 गूथस्य
gūthasya
गूथयोः
gūthayoḥ
गूथानाम्
gūthānām
方位格 गूथे
gūthe
गूथयोः
gūthayoḥ
गूथेषु
gūtheṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 達爾德語:
    • 達梅里語:
    • 加瓦爾-巴蒂語:
    • 科瓦語: گور (gūr)
    • 克什米爾語:
      阿拉伯文: گٕس (gụs)
      天城文: गॖस
    • 帕盧拉語: گو ()
    • 舒馬斯梯語: gūi
    • 沃塔普里-卡塔卡萊語:
    • 原始努利斯坦語:
      • 阿什昆語:
      • 卡姆卡塔-維利語:
      • 維加里語:
  • 巴利語: gūtha
    • 高棉語: គូថ (kuut) (學術化借詞)
    • 泰語: คูถ (kûut) (學術化借詞)
  • 普拉克里特語: 𑀕𑀽𑀳 (gūha)
    • 中部:
      • 首羅犀那語:
    • 東部:
    • 北部:
      • 卡薩普拉克里特語:
    • 西北:
    • 南部:
      • 赫魯普拉克里特語:
      • 馬哈拉施特拉普拉克里特語:
    • 西部:
      • 首羅犀那語:
  • 奧利亞語: ଗୁଥ (guthô) (學術化借詞)
  • 僧加羅語: ගූථ (gūtha) (學術化借詞)

延伸閱讀 编辑