参见:गाथगाथा

巴利语 编辑

其他形式 编辑

名词 编辑

गूथ n m

  1. gūtha (粪便)天城文形式

变格 编辑

作阳性名词时,以下三个格会发生变化:

梵语 编辑

其他书写系统 编辑

词源 编辑

继承原始印度-伊朗语 *guHtʰás继承原始印欧语 *gʷuh₁-tHó-s

同源词包括原始斯拉夫语 *govьno原始伊朗语 *guHθáh阿维斯陀语 𐬔𐬏𐬚𐬀 (gūθa)波斯语 گوه (guh))。梵语词根是 गू ()

发音 编辑

名词 编辑

गूथ (gūtham n (古典梵语)

  1. 粪便

变格 编辑

गूथ (gūtha)的阳性a-词干变格
单数 双数 复数
主格 गूथः
gūthaḥ
गूथौ
gūthau
गूथाः / गूथासः¹
gūthāḥ / gūthāsaḥ¹
呼格 गूथ
gūtha
गूथौ
gūthau
गूथाः / गूथासः¹
gūthāḥ / gūthāsaḥ¹
宾格 गूथम्
gūtham
गूथौ
gūthau
गूथान्
gūthān
工具格 गूथेन
gūthena
गूथाभ्याम्
gūthābhyām
गूथैः / गूथेभिः¹
gūthaiḥ / gūthebhiḥ¹
与格 गूथाय
gūthāya
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
夺格 गूथात्
gūthāt
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
属格 गूथस्य
gūthasya
गूथयोः
gūthayoḥ
गूथानाम्
gūthānām
方位格 गूथे
gūthe
गूथयोः
gūthayoḥ
गूथेषु
gūtheṣu
备注
  • ¹吠陀
गूथ (gūtha)的中性a-词干变格
单数 双数 复数
主格 गूथम्
gūtham
गूथे
gūthe
गूथानि / गूथा¹
gūthāni / gūthā¹
呼格 गूथ
gūtha
गूथे
gūthe
गूथानि / गूथा¹
gūthāni / gūthā¹
宾格 गूथम्
gūtham
गूथे
gūthe
गूथानि / गूथा¹
gūthāni / gūthā¹
工具格 गूथेन
gūthena
गूथाभ्याम्
gūthābhyām
गूथैः / गूथेभिः¹
gūthaiḥ / gūthebhiḥ¹
与格 गूथाय
gūthāya
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
夺格 गूथात्
gūthāt
गूथाभ्याम्
gūthābhyām
गूथेभ्यः
gūthebhyaḥ
属格 गूथस्य
gūthasya
गूथयोः
gūthayoḥ
गूथानाम्
gūthānām
方位格 गूथे
gūthe
गूथयोः
gūthayoḥ
गूथेषु
gūtheṣu
备注
  • ¹吠陀

派生语汇 编辑

  • 达尔德语:
    • 达梅里语:
    • 加瓦尔-巴蒂语:
    • 科瓦语: گور (gūr)
    • 克什米尔语:
      阿拉伯文: گٕس (gụs)
      天城文: गॖस
    • 帕卢拉语: گو ()
    • 舒马斯梯语: gūi
    • 沃塔普里-卡塔卡莱语:
    • 原始努利斯坦语:
      • 阿什昆语:
      • 卡姆卡塔-维利语:
      • 维加里语:
  • 巴利语: gūtha
    • 高棉语: គូថ (kuut) (学术化借词)
    • 泰语: คูถ (kûut) (学术化借词)
  • 普拉克里特语: 𑀕𑀽𑀳 (gūha)
    • 中部:
      • 首罗犀那语:
    • 东部:
    • 北部:
      • 卡萨普拉克里特语:
    • 西北:
    • 南部:
      • 赫鲁普拉克里特语:
      • 马哈拉施特拉普拉克里特语:
    • 西部:
      • 首罗犀那语:
  • 奥利亚语: ଗୁଥ (guthô) (学术化借词)
  • 僧加罗语: ගූථ (gūtha) (学术化借词)

延伸阅读 编辑