छात्त्र

梵语 编辑

其他形式 编辑

词源 编辑

派生自छत्त्र (chattra)

发音 编辑

名词 编辑

छात्त्र (chāttram (陰性 छात्त्रा)

  1. 學生
  2. 男學生,男生
    近義詞: विद्यार्थिन् (vidyārthin)शिष्य (śiṣya)

变格 编辑

छात्त्र (chāttra)的陽性a-詞幹變格
單數 雙數 複數
主格 छात्त्रः
chāttraḥ
छात्त्रौ
chāttrau
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
呼格 छात्त्र
chāttra
छात्त्रौ
chāttrau
छात्त्राः / छात्त्रासः¹
chāttrāḥ / chāttrāsaḥ¹
賓格 छात्त्रम्
chāttram
छात्त्रौ
chāttrau
छात्त्रान्
chāttrān
工具格 छात्त्रेण
chāttreṇa
छात्त्राभ्याम्
chāttrābhyām
छात्त्रैः / छात्त्रेभिः¹
chāttraiḥ / chāttrebhiḥ¹
與格 छात्त्राय
chāttrāya
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
奪格 छात्त्रात्
chāttrāt
छात्त्राभ्याम्
chāttrābhyām
छात्त्रेभ्यः
chāttrebhyaḥ
屬格 छात्त्रस्य
chāttrasya
छात्त्रयोः
chāttrayoḥ
छात्त्राणाम्
chāttrāṇām
方位格 छात्त्रे
chāttre
छात्त्रयोः
chāttrayoḥ
छात्त्रेषु
chāttreṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 孟加拉語: ছাত্র (chatro)
  • 印地語: छात्र (chātra)