印地语 编辑

词源 编辑

借自梵語 शिष्य (śiṣya)

发音 编辑

名词 编辑

शिष्य (śiṣyam (烏爾都語寫法 ششیہ)

  1. 學生門徒弟子

变格 编辑

梵语 编辑

词源 编辑

源自शास् (śās)

发音 编辑

名词 编辑

शिष्य (śiṣyam

  1. 學生門徒弟子
  2. 憤怒
  3. 暴力

变格 编辑

शिष्य (śiṣya)的陽性a-詞幹變格
單數 雙數 複數
主格 शिष्यः
śiṣyaḥ
शिष्यौ
śiṣyau
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
呼格 शिष्य
śiṣya
शिष्यौ
śiṣyau
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
賓格 शिष्यम्
śiṣyam
शिष्यौ
śiṣyau
शिष्यान्
śiṣyān
工具格 शिष्येण
śiṣyeṇa
शिष्याभ्याम्
śiṣyābhyām
शिष्यैः / शिष्येभिः¹
śiṣyaiḥ / śiṣyebhiḥ¹
與格 शिष्याय
śiṣyāya
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
奪格 शिष्यात्
śiṣyāt
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
屬格 शिष्यस्य
śiṣyasya
शिष्ययोः
śiṣyayoḥ
शिष्याणाम्
śiṣyāṇām
方位格 शिष्ये
śiṣye
शिष्ययोः
śiṣyayoḥ
शिष्येषु
śiṣyeṣu
備注
  • ¹吠陀

派生語彙 编辑