印地語 编辑

替代寫法 编辑

詞源 编辑

源自梵語 नरक (naraka)

發音 编辑

  • (德里印地語) IPA(幫助)/nə.ɾək/, [n̪ə.ɾək]

名詞 编辑

नरक (narakm

  1. 地獄
    近義詞: (伊斯蘭教) जहन्नुम (jahannum)

變格 编辑

尼泊爾語 编辑

替代寫法 编辑

發音 编辑

名詞 编辑

नरक (naraka)

  1. 地獄

巴利語 编辑

替代寫法 编辑

名詞 编辑

नरक m

  1. naraka (地獄)天城文形式。

變格 编辑

梵語 编辑

詞源 编辑

可能與古希臘語 nέrteros (nérteros)拉丁語 inferus(經由原始意大利語 *enðeros)同源。

替代寫法 编辑

發音 编辑

名詞 编辑

नरक (náraka, narákam n

  1. 地獄那落迦

變格 编辑

नरक (náraka)的陽性a-詞幹變格
單數 雙數 複數
主格 नरकः
nárakaḥ
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
呼格 नरक
náraka
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
賓格 नरकम्
nárakam
नरकौ
nárakau
नरकान्
nárakān
工具格 नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
與格 नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
奪格 नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
屬格 नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
方位格 नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
備注
  • ¹吠陀
नरक (náraka)的中性a-詞幹變格
單數 雙數 複數
主格 नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
呼格 नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
賓格 नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
工具格 नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
與格 नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
奪格 नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
屬格 नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
方位格 नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
備注
  • ¹吠陀
नरक (naráka)的陽性a-詞幹變格
單數 雙數 複數
主格 नरकः
narákaḥ
नरकौ
narákau
नरकाः / नरकासः¹
narákāḥ / narákāsaḥ¹
呼格 नरक
náraka
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
賓格 नरकम्
narákam
नरकौ
narákau
नरकान्
narákān
工具格 नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
與格 नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
奪格 नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
屬格 नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
方位格 नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
備注
  • ¹吠陀
नरक (naráka)的中性a-詞幹變格
單數 雙數 複數
主格 नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
呼格 नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
賓格 नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
工具格 नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
與格 नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
奪格 नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
屬格 नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
方位格 नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
備注
  • ¹吠陀

派生詞 编辑

  • 漢語:那落迦 (nàluòjiā)
  • 古吉拉特語:નરક (narak)
  • 日語:奈落 (naraku)
  • 朝鮮語:나락 (narak)
  • 馬來語:neraka (نراک)
  • 印尼語:neraka
  • 古爪哇語:naraka
  • 旁遮普語:ਨਰਕ (naraka)
  • 泰盧固語:నరకము (narakamu)
  • 泰語:นรก (nrók)
  • 馬拉地語:नरक (narak)