印地语 编辑

替代写法 编辑

词源 编辑

源自梵语 नरक (naraka)

发音 编辑

名词 编辑

नरक (narakm

  1. 地狱
    近义词: (伊斯兰教) जहन्नुम (jahannum)

变格 编辑

尼泊尔语 编辑

替代写法 编辑

发音 编辑

名词 编辑

नरक (naraka)

  1. 地狱

巴利语 编辑

替代写法 编辑

名词 编辑

नरक m

  1. naraka (地狱)天城文形式。

变格 编辑

梵语 编辑

词源 编辑

可能与古希腊语 nέrteros (nérteros)拉丁语 inferus(经由原始意大利语 *enðeros)同源。

替代写法 编辑

发音 编辑

名词 编辑

नरक (náraka, narákam n

  1. 地狱那落迦

变格 编辑

नरक (náraka)的阳性a-词干变格
单数 双数 复数
主格 नरकः
nárakaḥ
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
呼格 नरक
náraka
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
宾格 नरकम्
nárakam
नरकौ
nárakau
नरकान्
nárakān
工具格 नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
与格 नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
夺格 नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
属格 नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
方位格 नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
备注
  • ¹吠陀
नरक (náraka)的中性a-词干变格
单数 双数 复数
主格 नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
呼格 नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
宾格 नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
工具格 नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
与格 नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
夺格 नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
属格 नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
方位格 नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
备注
  • ¹吠陀
नरक (naráka)的阳性a-词干变格
单数 双数 复数
主格 नरकः
narákaḥ
नरकौ
narákau
नरकाः / नरकासः¹
narákāḥ / narákāsaḥ¹
呼格 नरक
náraka
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
宾格 नरकम्
narákam
नरकौ
narákau
नरकान्
narákān
工具格 नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
与格 नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
夺格 नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
属格 नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
方位格 नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
备注
  • ¹吠陀
नरक (naráka)的中性a-词干变格
单数 双数 复数
主格 नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
呼格 नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
宾格 नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
工具格 नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
与格 नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
夺格 नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
属格 नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
方位格 नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
备注
  • ¹吠陀

派生词 编辑

  • 汉语: 那落迦 (nàluòjiā)
  • 古吉拉特语: નરક (narak)
  • 日语: 奈落 (naraku)
  • 朝鲜语: 나락 (narak)
  • 马来语: neraka (نراک)
  • 印尼语: neraka
  • 古爪哇语: naraka
  • 旁遮普语: ਨਰਕ (naraka)
  • 泰卢固语: నరకము (narakamu)
  • 泰语: นรก (nrók)
  • 马拉地语: नरक (narak)