印地語 编辑

詞源 编辑

借自梵語 पवन (pavana)

發音 编辑

  • (德里印地語) IPA(幫助)/pə.ʋən/, [pə.ʋə̃n̪]

名詞 编辑

पवन (pavanm (烏爾都語寫法 پون)

  1. 空氣
    पवन-चक्की टूट गई है।pavan-cakkī ṭūṭ gaī hai.車壞掉了。
    近義詞: वायु (vāyu)अनिल (anil)समीर (samīr)हवा (havā)

變格 编辑

參考資料 编辑

梵語 编辑

名詞 编辑

पवन (pávanam

  1. 空氣風神
  2. 呼吸

變格 编辑

पवन (pavana)的陽性a-詞幹變格
單數 雙數 複數
主格 पवनः
pavanaḥ
पवनौ
pavanau
पवनाः / पवनासः¹
pavanāḥ / pavanāsaḥ¹
呼格 पवन
pavana
पवनौ
pavanau
पवनाः / पवनासः¹
pavanāḥ / pavanāsaḥ¹
賓格 पवनम्
pavanam
पवनौ
pavanau
पवनान्
pavanān
工具格 पवनेन
pavanena
पवनाभ्याम्
pavanābhyām
पवनैः / पवनेभिः¹
pavanaiḥ / pavanebhiḥ¹
與格 पवनाय
pavanāya
पवनाभ्याम्
pavanābhyām
पवनेभ्यः
pavanebhyaḥ
奪格 पवनात्
pavanāt
पवनाभ्याम्
pavanābhyām
पवनेभ्यः
pavanebhyaḥ
屬格 पवनस्य
pavanasya
पवनयोः
pavanayoḥ
पवनानाम्
pavanānām
方位格 पवने
pavane
पवनयोः
pavanayoḥ
पवनेषु
pavaneṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 古吉拉特語:પવન (pavan)
  • 印地語:पवन (pavan)
  • 馬來語:pawana
  • 泰米爾語:பவனம் (pavaṉam), பவனன் (pavaṉaṉ)