巴利语 编辑

其他形式 编辑

形容词 编辑

बहु

  1. bahu天城文形式

梵语 编辑

词源 编辑

源自原始印度-雅利安語 *baźʰúṣ,源自原始印度-伊朗語 *bʰaȷ́ʰúš,源自原始印歐語 *bʰn̥ǵʰús (厚的),源自*bʰenǵʰ- ()。与古希臘語 παχύς (pakhús, 厚的,大的)同源。

发音 编辑

形容词 编辑

बहु (bahú)

  1. 很多的,大量的;频繁
  2. 富含...的,有很多...的(+工具格)
  3. 巨大的,宏伟

变格 编辑

बहु (bahu)的陽性u-詞幹變格
單數 雙數 複數
主格 बहुः
bahuḥ
बहू
bahū
बहवः
bahavaḥ
呼格 बहो
baho
बहू
bahū
बहवः
bahavaḥ
賓格 बहुम्
bahum
बहू
bahū
बहून्
bahūn
工具格 बहुना / बह्वा¹
bahunā / bahvā¹
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
與格 बहवे / बह्वे²
bahave / bahve²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
奪格 बहोः / बह्वः²
bahoḥ / bahvaḥ²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
屬格 बहोः / बह्वः²
bahoḥ / bahvaḥ²
बह्वोः
bahvoḥ
बहूनाम्
bahūnām
方位格 बहौ
bahau
बह्वोः
bahvoḥ
बहुषु
bahuṣu
備注
  • ¹吠陀
  • ²較不常見
बहु (bahu)的陰性u-詞幹變格
單數 雙數 複數
主格 बहुः
bahuḥ
बहू
bahū
बहवः
bahavaḥ
呼格 बहो
baho
बहू
bahū
बहवः
bahavaḥ
賓格 बहुम्
bahum
बहू
bahū
बहूः
bahūḥ
工具格 बह्वा
bahvā
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
與格 बहवे / बह्वे¹ / बह्वै²
bahave / bahve¹ / bahvai²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
奪格 बहोः / बह्वाः²
bahoḥ / bahvāḥ²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
屬格 बहोः / बह्वाः²
bahoḥ / bahvāḥ²
बह्वोः
bahvoḥ
बहूनाम्
bahūnām
方位格 बहौ / बह्वाम्²
bahau / bahvām²
बह्वोः
bahvoḥ
बहुषु
bahuṣu
備注
  • ¹較不常見
  • ²晚期梵語
बहु (bahu)的中性u-詞幹變格
單數 雙數 複數
主格 बहु
bahu
बहुनी
bahunī
बहू / बहु / बहूनि¹
bahū / bahu / bahūni¹
呼格 बहु / बहो
bahu / baho
बहुनी
bahunī
बहू / बहु / बहूनि¹
bahū / bahu / bahūni¹
賓格 बहु
bahu
बहुनी
bahunī
बहू / बहु / बहूनि¹
bahū / bahu / bahūni¹
工具格 बहुना / बह्वा²
bahunā / bahvā²
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
與格 बहवे / बह्वे³
bahave / bahve³
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
奪格 बहोः / बहुनः¹ / बह्वः³
bahoḥ / bahunaḥ¹ / bahvaḥ³
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
屬格 बहोः / बहुनः¹ / बह्वः³
bahoḥ / bahunaḥ¹ / bahvaḥ³
बहुनोः
bahunoḥ
बहूनाम्
bahūnām
方位格 बहुनि
bahuni
बहुनोः
bahunoḥ
बहुषु
bahuṣu
備注
  • ¹晚期梵語
  • ²吠陀
  • ³較不常見

衍生词汇 编辑

派生語彙 编辑

  • Lua错误 在Module:Etymology/templates/descendant的第177行:attempt to call method 'getNonEtymologicalCode' (a nil value)
  • Lua错误 在Module:Etymology/templates/descendant的第177行:attempt to call method 'getNonEtymologicalCode' (a nil value)
  • Lua错误 在Module:Etymology/templates/descendant的第177行:attempt to call method 'getNonEtymologicalCode' (a nil value)

副词 编辑

बहु (bahú)

  1. 非常急剧大大
  2. 经常频繁

参考资料 编辑

  • Monier Williams (1899), “Lua错误 在Module:Script_utilities的第61行:attempt to call method 'findBestScript' (a nil value)”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页724