巴利语 编辑

其他形式 编辑

形容词 编辑

बहु

  1. bahu天城文形式

梵语 编辑

词源 编辑

源自原始印度-雅利安语 *baźʰúṣ,源自原始印度-伊朗语 *bʰaȷ́ʰúš,源自原始印欧语 *bʰn̥ǵʰús (厚的),源自*bʰenǵʰ- ()。与古希腊语 παχύς (pakhús, 厚的,大的)同源。

发音 编辑

形容词 编辑

बहु (bahú)

  1. 很多的,大量的;频繁
  2. 富含...的,有很多...的(+工具格)
  3. 巨大的,宏伟

变格 编辑

बहु (bahu)的阳性u-词干变格
单数 双数 复数
主格 बहुः
bahuḥ
बहू
bahū
बहवः
bahavaḥ
呼格 बहो
baho
बहू
bahū
बहवः
bahavaḥ
宾格 बहुम्
bahum
बहू
bahū
बहून्
bahūn
工具格 बहुना / बह्वा¹
bahunā / bahvā¹
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
与格 बहवे / बह्वे²
bahave / bahve²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
夺格 बहोः / बह्वः²
bahoḥ / bahvaḥ²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
属格 बहोः / बह्वः²
bahoḥ / bahvaḥ²
बह्वोः
bahvoḥ
बहूनाम्
bahūnām
方位格 बहौ
bahau
बह्वोः
bahvoḥ
बहुषु
bahuṣu
备注
  • ¹吠陀
  • ²较不常见
बहु (bahu)的阴性u-词干变格
单数 双数 复数
主格 बहुः
bahuḥ
बहू
bahū
बहवः
bahavaḥ
呼格 बहो
baho
बहू
bahū
बहवः
bahavaḥ
宾格 बहुम्
bahum
बहू
bahū
बहूः
bahūḥ
工具格 बह्वा
bahvā
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
与格 बहवे / बह्वे¹ / बह्वै²
bahave / bahve¹ / bahvai²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
夺格 बहोः / बह्वाः²
bahoḥ / bahvāḥ²
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
属格 बहोः / बह्वाः²
bahoḥ / bahvāḥ²
बह्वोः
bahvoḥ
बहूनाम्
bahūnām
方位格 बहौ / बह्वाम्²
bahau / bahvām²
बह्वोः
bahvoḥ
बहुषु
bahuṣu
备注
  • ¹较不常见
  • ²晚期梵语
बहु (bahu)的中性u-词干变格
单数 双数 复数
主格 बहु
bahu
बहुनी
bahunī
बहू / बहु / बहूनि¹
bahū / bahu / bahūni¹
呼格 बहु / बहो
bahu / baho
बहुनी
bahunī
बहू / बहु / बहूनि¹
bahū / bahu / bahūni¹
宾格 बहु
bahu
बहुनी
bahunī
बहू / बहु / बहूनि¹
bahū / bahu / bahūni¹
工具格 बहुना / बह्वा²
bahunā / bahvā²
बहुभ्याम्
bahubhyām
बहुभिः
bahubhiḥ
与格 बहवे / बह्वे³
bahave / bahve³
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
夺格 बहोः / बहुनः¹ / बह्वः³
bahoḥ / bahunaḥ¹ / bahvaḥ³
बहुभ्याम्
bahubhyām
बहुभ्यः
bahubhyaḥ
属格 बहोः / बहुनः¹ / बह्वः³
bahoḥ / bahunaḥ¹ / bahvaḥ³
बहुनोः
bahunoḥ
बहूनाम्
bahūnām
方位格 बहुनि
bahuni
बहुनोः
bahunoḥ
बहुषु
bahuṣu
备注
  • ¹晚期梵语
  • ²吠陀
  • ³较不常见

衍生词汇 编辑

派生语汇 编辑

  • 古吉拉特语: બહુ (bahu)
  • 印尼语: bahu
  • 巴利语: bahu

副词 编辑

बहु (bahú)

  1. 非常急剧大大
  2. 经常频繁

参考资料 编辑