印地语 编辑

专有名词 编辑

बुध (budhm (烏爾都語寫法 بدھ)

  1. 水星
  2. बुधवार (budhvār)之簡寫

变格 编辑

参见 编辑

梵语 编辑

其他書寫系統 编辑

发音 编辑

专有名词 编辑

बुध (budham

  1. 水星

变格 编辑

बुध (budha)的陽性a-詞幹變格
單數 雙數 複數
主格 बुधः
budhaḥ
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
呼格 बुध
budha
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
賓格 बुधम्
budham
बुधौ
budhau
बुधान्
budhān
工具格 बुधेन
budhena
बुधाभ्याम्
budhābhyām
बुधैः / बुधेभिः¹
budhaiḥ / budhebhiḥ¹
與格 बुधाय
budhāya
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
奪格 बुधात्
budhāt
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
屬格 बुधस्य
budhasya
बुधयोः
budhayoḥ
बुधानाम्
budhānām
方位格 बुधे
budhe
बुधयोः
budhayoḥ
बुधेषु
budheṣu
備注
  • ¹吠陀

派生語彙 编辑

  • 緬甸語: ဗုဒ္ဓဟူး (buddha.hu:)