印地语 编辑

专有名词 编辑

बुध (budhm (乌尔都语写法 بدھ)

  1. 水星
  2. बुधवार (budhvār)之简写

变格 编辑

参见 编辑

梵语 编辑

其他书写系统 编辑

发音 编辑

专有名词 编辑

बुध (budham

  1. 水星

变格 编辑

बुध (budha)的阳性a-词干变格
单数 双数 复数
主格 बुधः
budhaḥ
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
呼格 बुध
budha
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
宾格 बुधम्
budham
बुधौ
budhau
बुधान्
budhān
工具格 बुधेन
budhena
बुधाभ्याम्
budhābhyām
बुधैः / बुधेभिः¹
budhaiḥ / budhebhiḥ¹
与格 बुधाय
budhāya
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
夺格 बुधात्
budhāt
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
属格 बुधस्य
budhasya
बुधयोः
budhayoḥ
बुधानाम्
budhānām
方位格 बुधे
budhe
बुधयोः
budhayoḥ
बुधेषु
budheṣu
备注
  • ¹吠陀

派生语汇 编辑

  • 缅甸语: ဗုဒ္ဓဟူး (buddha.hu:)