梵语 编辑

其他书写系统 编辑

发音 编辑

名词 编辑

यक्ष (yakṣán

  1. (印度教, 佛教) 夜叉鬼魂幽灵

变格 编辑

यक्ष (yakṣá)的中性a-詞幹變格
單數 雙數 複數
主格 यक्षम्
yakṣám
यक्षे
yakṣé
यक्षाणि / यक्षा¹
yakṣā́ṇi / yakṣā́¹
呼格 यक्ष
yákṣa
यक्षे
yákṣe
यक्षाणि / यक्षा¹
yákṣāṇi / yákṣā¹
賓格 यक्षम्
yakṣám
यक्षे
yakṣé
यक्षाणि / यक्षा¹
yakṣā́ṇi / yakṣā́¹
工具格 यक्षेण
yakṣéṇa
यक्षाभ्याम्
yakṣā́bhyām
यक्षैः / यक्षेभिः¹
yakṣaíḥ / yakṣébhiḥ¹
與格 यक्षाय
yakṣā́ya
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
奪格 यक्षात्
yakṣā́t
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
屬格 यक्षस्य
yakṣásya
यक्षयोः
yakṣáyoḥ
यक्षाणाम्
yakṣā́ṇām
方位格 यक्षे
yakṣé
यक्षयोः
yakṣáyoḥ
यक्षेषु
yakṣéṣu
備注
  • ¹吠陀

名词 编辑

यक्ष (yakṣám

  1. 夜叉(俱毗罗的随从)

变格 编辑

यक्ष (yakṣá)的陽性a-詞幹變格
單數 雙數 複數
主格 यक्षः
yakṣáḥ
यक्षौ
yakṣaú
यक्षाः / यक्षासः¹
yakṣā́ḥ / yakṣā́saḥ¹
呼格 यक्ष
yákṣa
यक्षौ
yákṣau
यक्षाः / यक्षासः¹
yákṣāḥ / yákṣāsaḥ¹
賓格 यक्षम्
yakṣám
यक्षौ
yakṣaú
यक्षान्
yakṣā́n
工具格 यक्षेण
yakṣéṇa
यक्षाभ्याम्
yakṣā́bhyām
यक्षैः / यक्षेभिः¹
yakṣaíḥ / yakṣébhiḥ¹
與格 यक्षाय
yakṣā́ya
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
奪格 यक्षात्
yakṣā́t
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
屬格 यक्षस्य
yakṣásya
यक्षयोः
yakṣáyoḥ
यक्षाणाम्
yakṣā́ṇām
方位格 यक्षे
yakṣé
यक्षयोः
yakṣáyoḥ
यक्षेषु
yakṣéṣu
備注
  • ¹吠陀

派生語彙 编辑