梵語 编辑

其他形式 编辑

發音 编辑

名詞 编辑

वालुका (vālukāf

  1. 砂礫

變格 编辑

वालुका (vālukā)的陰性ā-詞幹變格
單數 雙數 複數
主格 वालुका
vālukā
वालुके
vāluke
वालुकाः
vālukāḥ
呼格 वालुके
vāluke
वालुके
vāluke
वालुकाः
vālukāḥ
賓格 वालुकाम्
vālukām
वालुके
vāluke
वालुकाः
vālukāḥ
工具格 वालुकया / वालुका¹
vālukayā / vālukā¹
वालुकाभ्याम्
vālukābhyām
वालुकाभिः
vālukābhiḥ
與格 वालुकायै
vālukāyai
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
奪格 वालुकायाः
vālukāyāḥ
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
屬格 वालुकायाः
vālukāyāḥ
वालुकयोः
vālukayoḥ
वालुकानाम्
vālukānām
方位格 वालुकायाम्
vālukāyām
वालुकयोः
vālukayoḥ
वालुकासु
vālukāsu
備注
  • ¹吠陀

派生語彙 编辑

參考資料 编辑

  • Turner, Ralph Lilley (1969–1985), “valuka (11580)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社, 页675